Text 25
Sloka 25
Devanagari
Dévanágarí
अङ्गं च मलपङ्केन संछन्नं शबलस्तनम् ।
आविवेश सरस्वत्या: सर: शिवजलाशयम् ॥ २५ ॥
आविवेश सरस्वत्या: सर: शिवजलाशयम् ॥ २५ ॥
Text
Verš
aṅgaṁ ca mala-paṅkena
sañchannaṁ śabala-stanam
āviveśa sarasvatyāḥ
saraḥ śiva-jalāśayam
sañchannaṁ śabala-stanam
āviveśa sarasvatyāḥ
saraḥ śiva-jalāśayam
aṅgaṁ ca mala-paṅkena
sañchannaṁ śabala-stanam
āviveśa sarasvatyāḥ
saraḥ śiva-jalāśayam
sañchannaṁ śabala-stanam
āviveśa sarasvatyāḥ
saraḥ śiva-jalāśayam
Synonyms
Synonyma
Translation
Překlad
Her body was coated with a thick layer of dirt, and her breasts were discolored. She dove, however, into the lake, which contained the sacred waters of the Sarasvatī.
Tělo měla pokryté silným nánosem špíny a její prsa byla vybledlá. Ponořila se však do jezera, které obsahovalo posvátné vody řeky Sarasvatī.