Skip to main content

Text 38

Sloka 38

Devanagari

Dévanágarí

य: पृष्टो मुनिभि: प्राह धर्मान्नानाविदाञ्छुभान् ।
नृणां वर्णाश्रमाणां च सर्वभूतहित: सदा ॥ ३८ ॥

Text

Verš

yaḥ pṛṣṭo munibhiḥ prāha
dharmān nānā-vidhāñ chubhān
nṛṇāṁ varṇāśramāṇāṁ ca
sarva-bhūta-hitaḥ sadā
yaḥ pṛṣṭo munibhiḥ prāha
dharmān nānā-vidhāñ chubhān
nṛṇāṁ varṇāśramāṇāṁ ca
sarva-bhūta-hitaḥ sadā

Synonyms

Synonyma

yaḥ — who; pṛṣṭaḥ — being questioned; munibhiḥ — by the sages; prāha — spoke; dharmān — the duties; nānā-vidhān — many varieties; śubhān — auspicious; nṛṇām — of human society; varṇa-āśramāṇām — of the varṇas and āśramas; ca — and; sarva-bhūta — for all living beings; hitaḥ — who does welfare; sadā — always.

yaḥ — který; pṛṣṭaḥ — dotazován; munibhiḥ — mudrci; prāha — vyslovil; dharmān — povinnosti; nānā-vidhān — mnoho druhů; śubhān — příznivé; nṛṇām — lidské společnosti; varṇa-āśramāṇām — vareṇ a āśramů; ca — a; sarva-bhūta — pro všechny živé bytosti; hitaḥ — který koná dobro; sadā — vždy.

Translation

Překlad

In reply to questions asked by certain sages, he [Svāyambhuva Manu], out of compassion for all living entities, taught the diverse sacred duties of men in general and the different varṇas and āśramas.

V odpověď na otázky určitých mudrců učil (Svāyambhuva Manu) ze soucitu ke všem živým bytostem různé posvátné povinnosti lidí všeobecně a také povinnosti jednotlivých vareṇ a āśramů.