Skip to main content

Text 29

Text 29

Devanagari

Devanagari

या त आत्मभृतं वीर्यं नवधा प्रसविष्यति ।
वीर्ये त्वदीये ऋषय आधास्यन्त्यञ्जसात्मन: ॥ २९ ॥

Text

Texto

yā ta ātma-bhṛtaṁ vīryaṁ
navadhā prasaviṣyati
vīrye tvadīye ṛṣaya
ādhāsyanty añjasātmanaḥ
yā ta ātma-bhṛtaṁ vīryaṁ
navadhā prasaviṣyati
vīrye tvadīye ṛṣaya
ādhāsyanty añjasātmanaḥ

Synonyms

Palabra por palabra

— she; te — by you; ātma-bhṛtam — sown in her; vīryam — the seed; nava-dhā — nine daughters; prasaviṣyati — will bring forth; vīrye tvadīye — in the daughters begotten by you; ṛṣayaḥ — the sages; ādhāsyanti — will beget; añjasā — in total; ātmanaḥ — children.

— ella; te — por ti; ātma-bhṛtam — sembrada en ella; vīryam — la semilla; nava-dhā — nueve hijas; prasaviṣyati — parirá; vīrye tvadīye — en las hijas engendradas por ti; ṛṣayaḥ — los sabios; ādhāsyanti — engendrarán; añjasā — en total; ātmanaḥ — hijos.

Translation

Traducción

She will bring forth nine daughters from the seed sown in her by you, and through the daughters you beget, the sages will duly beget children.

Tú sembrarás en ella tu semilla, y ella traerá al mundo nueve hijas. En esas hijas engendradas por ti, los sabios, a su vez, engendrarán hijos.