Skip to main content

Text 26

Sloka 26

Devanagari

Dévanágarí

स चेह विप्र राजर्षिर्महिष्या शतरूपया ।
आयास्यति दिद‍ृक्षुस्त्वां परश्वो धर्मकोविद: ॥ २६ ॥

Text

Verš

sa ceha vipra rājarṣir
mahiṣyā śatarūpayā
āyāsyati didṛkṣus tvāṁ
paraśvo dharma-kovidaḥ
sa ceha vipra rājarṣir
mahiṣyā śatarūpayā
āyāsyati didṛkṣus tvāṁ
paraśvo dharma-kovidaḥ

Synonyms

Synonyma

saḥ — Svāyambhuva Manu; ca — and; iha — here; vipra — O holy brāhmaṇa; rāja-ṛṣiḥ — the saintly king; mahiṣyā — along with his queen; śatarūpayā — called Śatarūpā; āyāsyati — will come; didṛkṣuḥ — desiring to see; tvām — you; paraśvaḥ — the day after tomorrow; dharma — in religious activities; kovidaḥ — expert.

saḥ — Svāyambhuva Manu; ca — a; iha — sem; vipra — ó vznešený brāhmaṇo; rāja-ṛṣiḥ — svatý král; mahiṣyā — se svou královnou; śatarūpayā — jménem Śatarūpā; āyāsyati — přijede; didṛkṣuḥ — s touhou vidět; tvām — tebe; paraśvaḥ — pozítří; dharma — v náboženských činnostech; kovidaḥ — velice zběhlý.

Translation

Překlad

The day after tomorrow, O brāhmaṇa, that celebrated emperor, who is expert in religious activities, will come here with his queen, Śatarūpā, wishing to see you.

Ó brāhmaṇo, tento slavný král, velice zběhlý ve vykonávání náboženských činností, sem pozítří přijede se svou královnou Śatarūpou, protože tě chce vidět.