Skip to main content

Text 10

Sloka 10

Devanagari

Dévanágarí

ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनु: ।
ते वै ब्रह्मण आदेशात्कथमेतदभावयन् ॥ १० ॥

Text

Verš

ye marīcy-ādayo viprā
yas tu svāyambhuvo manuḥ
te vai brahmaṇa ādeśāt
katham etad abhāvayan
ye marīcy-ādayo viprā
yas tu svāyambhuvo manuḥ
te vai brahmaṇa ādeśāt
katham etad abhāvayan

Synonyms

Synonyma

ye — those; marīci-ādayaḥ — great sages headed by Marīci; viprāḥbrāhmaṇas; yaḥ — who; tu — indeed; svāyambhuvaḥ manuḥ — and Svāyambhuva Manu; te — they; vai — indeed; brahmaṇaḥ — of Lord Brahmā; ādeśāt — by the order; katham — how; etat — this universe; abhāvayan — evolved.

ye — ti; marīci-ādayaḥ — velcí mudrci v čele s Marīcim; viprāḥ — brāhmaṇové; yaḥ — kteří; tu — vskutku; svāyambhuvaḥ manuḥ — a Svāyambhuva Manu; te — oni; vai — vskutku; brahmaṇaḥ — Pána Brahmy; ādeśāt — na pokyn; katham — jak; etat — tento vesmír; abhāvayan — rozvíjeli.

Translation

Překlad

Vidura inquired: How did the Prajāpatis [such progenitors of living entities as Marīci and Svāyambhuva Manu] create according to the instruction of Brahmā, and how did they evolve this manifested universe?

Vidura se ptal: Jak Prajāpatiové (praotci živých bytostí, jako je Marīci a Svāyambhuva Manu) podle Brahmova pokynu tvořili a jak rozvíjeli tento projevený vesmír?