Skip to main content

Text 18

Sloka 18

Devanagari

Dévanágarí

प्रववुर्वायवश्चण्डास्तम: पांसवमैरयन् ।
दिग्भ्यो निपेतुर्ग्रावाण: क्षेपणै: प्रहिता इव ॥ १८ ॥

Text

Verš

pravavur vāyavaś caṇḍās
tamaḥ pāṁsavam airayan
digbhyo nipetur grāvāṇaḥ
kṣepaṇaiḥ prahitā iva
pravavur vāyavaś caṇḍās
tamaḥ pāṁsavam airayan
digbhyo nipetur grāvāṇaḥ
kṣepaṇaiḥ prahitā iva

Synonyms

Synonyma

pravavuḥ — were blowing; vāyavaḥ — winds; caṇḍāḥ — fierce; tamaḥ — darkness; pāṁsavam — caused by dust; airayan — were spreading; digbhyaḥ — from every direction; nipetuḥ — came down; grāvāṇaḥ — stones; kṣepaṇaiḥ — by machine guns; prahitāḥ — thrown; iva — as if.

pravavuḥ — vanuly; vāyavaḥ — větry; caṇḍāḥ — prudké; tamaḥ — temnota; pāṁsavam — způsobená prachem; airayan — šířila se; digbhyaḥ — ze všech stran; nipetuḥ — přilétaly; grāvāṇaḥ — kameny; kṣepaṇaiḥ — z kulometů; prahitāḥ — vystřelované; iva — jako.

Translation

Překlad

Fierce winds began to blow from all directions, spreading darkness occasioned by dust and hail storms; stones came in volleys from every corner, as if thrown by machine guns.

Ze všech stran začaly vát prudké větry a šířila se temnota, způsobená zvířeným prachem a krupobitím. Odevšad přilétaly salvy kamenů jako z kulometů.