Skip to main content

Text 11

Text 11

Devanagari

Devanagari

तां स आपततीं वीक्ष्य भगवान्
समवस्थित: ।
जग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम् ॥ ११ ॥

Text

Texto

tāṁ sa āpatatīṁ vīkṣya
bhagavān samavasthitaḥ
jagrāha līlayā prāptāṁ
garutmān iva pannagīm
tāṁ sa āpatatīṁ vīkṣya
bhagavān samavasthitaḥ
jagrāha līlayā prāptāṁ
garutmān iva pannagīm

Synonyms

Palabra por palabra

tām — that mace; saḥ — He; āpatatīm — flying toward; vīkṣya — after seeing; bhagavān — the Supreme Personality of Godhead; samavasthitaḥ — stood firmly; jagrāha — caught; līlayā — easily; prāptām — entered into His presence; garutmān — Garuḍa; iva — as; pannagīm — a serpent.

tām — esa maza; saḥ — Él; āpatatīm — volando hacia; vīkṣya — tras ver; bhagavān — la Suprema Personalidad de Dios; samavasthitaḥ — Se mantuvo firmemente en pie; jagrāha — cogió; līlayā — con soltura; prāptām — venida a Su presencia; garutmān — Garuḍa; iva — como; pannagīm — una serpiente.

Translation

Traducción

When the Lord saw the mace flying toward Him, He stood firmly where He was and caught it with the same ease as Garuḍa, the king of birds, would seize a serpent.

Cuando el Señor vio la maza volando hacia Él, Se mantuvo firmemente de pie en el mismo lugar, y la cogió con la misma soltura con que Garuḍa, el rey de las aves, capturaría una serpiente.