Skip to main content

Text 16

Text 16

Devanagari

Devanagari

पुनर्गदां स्वामादाय भ्रामयन्तमभीक्ष्णश: ।
अभ्यधावद्धरि: क्रुद्ध: संरम्भाद्दष्टदच्छदम् ॥ १६ ॥

Text

Texto

punar gadāṁ svām ādāya
bhrāmayantam abhīkṣṇaśaḥ
abhyadhāvad dhariḥ kruddhaḥ
saṁrambhād daṣṭa-dacchadam
punar gadāṁ svām ādāya
bhrāmayantam abhīkṣṇaśaḥ
abhyadhāvad dhariḥ kruddhaḥ
saṁrambhād daṣṭa-dacchadam

Synonyms

Palabra por palabra

punaḥ — again; gadām — mace; svām — his; ādāya — having taken; bhrāmayantam — brandishing; abhīkṣṇaśaḥ — repeatedly; abhyadhāvat — rushed to meet; hariḥ — the Personality of Godhead; kruddhaḥ — angry; saṁrambhāt — in rage; daṣṭa — bitten; dacchadam — his lip.

punaḥ — de nuevo; gadām — maza; svām — su; ādāya — habiendo tomado; bhrāmayantam — blandiendo; abhīkṣṇaśaḥ — repetidamente; abhyadhāvat — arremetió contra; hariḥ — la Personalidad de Dios; kruddhaḥ — furioso; saṁrambhāt — con rabia; daṣṭa — mordido; dacchadam — su labio.

Translation

Traducción

The Personality of Godhead now exhibited His anger and rushed to meet the demon, who bit his lip in rage, took up his mace again and began to repeatedly brandish it about.

La Personalidad de Dios hizo gala entonces de Su ira y arremetió contra el demonio, que se mordió el labio con rabia, esgrimió de nuevo su maza, y empezó a blandirla repetidamente.