Skip to main content

Text 10

Text 10

Devanagari

Devanagari

सङ्गीतवद्रोदनवदुन्नमय्य शिरोधराम् ।
व्यमुञ्चन् विविधा वाचो ग्रामसिंहास्ततस्तत: ॥ १० ॥

Text

Texto

saṅgītavad rodanavad
unnamayya śirodharām
vyamuñcan vividhā vāco
grāma-siṁhās tatas tataḥ
saṅgītavad rodanavad
unnamayya śirodharām
vyamuñcan vividhā vāco
grāma-siṁhās tatas tataḥ

Synonyms

Palabra por palabra

saṅgīta-vat — like singing; rodana-vat — like wailing; unnamayya — raising; śirodharām — the neck; vyamuñcan — uttered; vividhāḥ — various; vācaḥ — cries; grāma-siṁhāḥ — the dogs; tataḥ tataḥ — here and there.

saṅgīta-vat — como si cantaran; rodana-vat — como si aullaran; unnamayya — estirando; śirodharām — el pescuezo; vyamuñcan — pronunciaban; vividhāḥ — varios; vācaḥ — gritos; grāma-siṁhāḥ — los perros; tataḥ tataḥ — aquí y allá.

Translation

Traducción

Raising their necks, dogs cried here and there, now in the manner of singing and now of wailing.

Estirando sus pescuezos, los perros gritaban por todas partes, unas veces como si cantaran y otras como si aullaran.