Skip to main content

Texts 44-45

Sloka 44-45

Devanagari

Dévanágarí

कश्यप उवाच
कृतशोकानुतापेन सद्य: प्रत्यवमर्शनात् ।
भगवत्युरुमानाच्च भवे मय्यपि चादरात् ॥ ४४ ॥
पुत्रस्यैव च पुत्राणां भवितैक: सतां मत: ।
गास्यन्ति यद्यश: शुद्धं भगवद्यशसा समम् ॥ ४५ ॥

Text

Verš

kaśyapa uvāca
kṛta-śokānutāpena
sadyaḥ pratyavamarśanāt
bhagavaty uru-mānāc ca
bhave mayy api cādarāt
kaśyapa uvāca
kṛta-śokānutāpena
sadyaḥ pratyavamarśanāt
bhagavaty uru-mānāc ca
bhave mayy api cādarāt
putrasyaiva ca putrāṇāṁ
bhavitaikaḥ satāṁ mataḥ
gāsyanti yad-yaśaḥ śuddhaṁ
bhagavad-yaśasā samam
putrasyaiva ca putrāṇāṁ
bhavitaikaḥ satāṁ mataḥ
gāsyanti yad-yaśaḥ śuddhaṁ
bhagavad-yaśasā samam

Synonyms

Synonyma

kaśyapaḥ uvāca — the learned Kaśyapa said; kṛta-śoka — having lamented; anutāpena — by penitence; sadyaḥ — immediately; pratyavamarśanāt — by proper deliberation; bhagavati — unto the Supreme Personality of Godhead; uru — great; mānāt — adoration; ca — and; bhave — unto Lord Śiva; mayi api — unto me also; ca — and; ādarāt — by respect; putrasya — of the son; eva — certainly; ca — and; putrāṇām — of the sons; bhavitā — shall be born; ekaḥ — one; satām — of the devotees; mataḥ — approved; gāsyanti — will broadcast; yat — of whom; yaśaḥ — recognition; śuddham — transcendental; bhagavat — of the Personality of Godhead; yaśasā — with recognition; samam — equally.

kaśyapaḥ uvāca — učený Kaśyapa pravil; kṛta-śoka — svým nářkem; anutāpena — kajícností; sadyaḥ — okamžitě; pratyavamarśanāt — správným uvažováním; bhagavati — Osobnosti Božství; uru — velký; mānāt — úcta; ca — a; bhave — Pánu Śivovi; mayi api — také mně; ca — a; ādarāt — úctou; putrasya — syna; eva — jistě; ca — a; putrāṇām — synů; bhavitā — narodí se; ekaḥ — jeden; satām — oddaných; mataḥ — uznávaný; gāsyanti — budou hlásat; yat — jehož; yaśaḥ — slávu; śuddham — transcendentální; bhagavat — Osobnosti Božství; yaśasā — se slávou; samam — stejně.

Translation

Překlad

The learned Kaśyapa said: Because of your lamentation, penitence and proper deliberation, and also because of your unflinching faith in the Supreme Personality of Godhead and your adoration for Lord Śiva and me, one of the sons [Prahlāda] of your son [Hiraṇyakaśipu] will be an approved devotee of the Lord, and his fame will be broadcast equally with that of the Personality of Godhead.

Učený Kaśyapa řekl: Díky tvému nářku, pokání a správnému uvažování a také díky tvé neochvějné víře v Nejvyšší Osobnost Božství a úctě k Pánu Śivovi a ke mně, bude jeden ze synů (Prahlāda) tvého syna (Hiraṇyakaśipua) uznávaným oddaným Pána a bude proslulý stejně jako Osobnost Božství.