Skip to main content

Text 3

Text 3

Devanagari

Devanagari

तस्य चोद्धरत: क्षौणीं स्वदंष्ट्राग्रेण लीलया ।
दैत्यराजस्य च ब्रह्मन् कस्माद्धेतोरभून्मृध: ॥ ३ ॥

Text

Texto

tasya coddharataḥ kṣauṇīṁ
sva-daṁṣṭrāgreṇa līlayā
daitya-rājasya ca brahman
kasmād dhetor abhūn mṛdhaḥ
tasya coddharataḥ kṣauṇīṁ
sva-daṁṣṭrāgreṇa līlayā
daitya-rājasya ca brahman
kasmād dhetor abhūn mṛdhaḥ

Synonyms

Palabra por palabra

tasya — His; ca — also; uddharataḥ — while lifting; kṣauṇīm — the earth planet; sva-daṁṣṭra-agreṇa — by the edge of His tusks; līlayā — in His pastimes; daitya-rājasya — of the king of demons; ca — and; brahman — O brāhmaṇa; kasmāt — from what; hetoḥ — reason; abhūt — there was; mṛdhaḥ — fight.

tasya — Su; ca — también; uddharataḥ — mientras levantaba; kṣauṇīm — el planeta Tierra; sva-daṁṣṭra-agreṇa — con la punta de Sus colmillos; līlayā — en Sus pasatiempos; daitya-rājasya — del rey de los demonios; ca — y; brahman — ¡oh, brāhmaṇa!; kasmāt — de qué; hetoḥ — causa; abhūt — había; mṛdhaḥ — lucha.

Translation

Traducción

What was the reason, O brāhmaṇa, for the fight between the demon king and Lord Boar while the Lord was lifting the earth as His pastime?

¿Qué causa tuvo, ¡oh, brāhmaṇa!, la lucha entre el rey demonio y el avatāra Jabalí cuando el Señor estaba levantando la Tierra como pasatiempo?