Skip to main content

Text 6

Sloka 6

Devanagari

Dévanágarí

मैत्रेय उवाच
यदा स्वभार्यया सार्धं जात: स्वायम्भुवो मनु: ।
प्राञ्जलि: प्रणतश्चेदं वेदगर्भमभाषत ॥ ६ ॥

Text

Verš

maitreya uvāca
yadā sva-bhāryayā sārdhaṁ
jātaḥ svāyambhuvo manuḥ
prāñjaliḥ praṇataś cedaṁ
veda-garbham abhāṣata
maitreya uvāca
yadā sva-bhāryayā sārdhaṁ
jātaḥ svāyambhuvo manuḥ
prāñjaliḥ praṇataś cedaṁ
veda-garbham abhāṣata

Synonyms

Synonyma

maitreyaḥ uvāca — Maitreya said; yadā — when; sva-bhāryayā — along with his wife; sārdham — accompanied by; jātaḥ — appeared; svāyambhuvaḥ — Svāyambhuva Manu; manuḥ — the father of mankind; prāñjaliḥ — with folded hands; praṇataḥ — in obeisances; ca — also; idam — this; veda-garbham — unto the reservoir of Vedic wisdom; abhāṣata — addressed.

maitreyaḥ uvāca — Maitreya pravil; yadā — když; sva-bhāryayā — se svou manželkou; sārdham — doprovázen; jātaḥ — zjevil se; svāyambhuvaḥ — Svāyambhuva Manu; manuḥ — otec lidstva; prāñjaliḥ — se sepjatýma rukama; praṇataḥ — klanící se; ca — také; idam — takto; veda-garbham — zdroj védské moudrosti; abhāṣata — oslovil.

Translation

Překlad

The sage Maitreya said to Vidura: After his appearance, Manu, the father of mankind, along with his wife, thus addressed the reservoir of Vedic wisdom, Brahmā, with obeisances and folded hands.

Mudrc Maitreya řekl Vidurovi: Poté, co se otec lidstva Manu objevil se svou manželkou, oslovil Brahmu, zdroj védské moudrosti, s poklonami a sepjatýma rukama.