Skip to main content

Text 2

Text 2

Devanagari

Devanagari

विदुर उवाच
स वै स्वायम्भुव: सम्राट् प्रिय: पुत्र: स्वयम्भुव: ।
प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने ॥ २ ॥

Text

Texto

vidura uvāca
sa vai svāyambhuvaḥ samrāṭ
priyaḥ putraḥ svayambhuvaḥ
pratilabhya priyāṁ patnīṁ
kiṁ cakāra tato mune
vidura uvāca
sa vai svāyambhuvaḥ samrāṭ
priyaḥ putraḥ svayambhuvaḥ
pratilabhya priyāṁ patnīṁ
kiṁ cakāra tato mune

Synonyms

Palabra por palabra

viduraḥ uvāca — Vidura said; saḥ — he; vai — easily; svāyambhuvaḥ — Svāyambhuva Manu; samrāṭ — the king of all kings; priyaḥ — dear; putraḥ — son; svayambhuvaḥ — of Brahmā; pratilabhya — after obtaining; priyām — most loving; patnīm — wife; kim — what; cakāra — did; tataḥ — thereafter; mune — O great sage.

viduraḥ uvāca — Vidura dijo; saḥ — él; vai — fácilmente; svāyambhuvaḥ — Svāyambhuva Manu; samrāṭ — el rey de todos los reyes; priyaḥ — querido; putraḥ — hijo; svayambhuvaḥ — de Brahmā; pratilabhya — tras obtener; priyām — sumamente amorosa; patnīm — esposa; kim — qué; cakāra — hizo; tataḥ — luego; mune — ¡oh, gran sabio!

Translation

Traducción

Vidura said: O great sage, what did Svāyambhuva, the dear son of Brahmā, do after obtaining his very loving wife?

Vidura dijo: ¡Oh, gran sabio! ¿Qué hizo Svāyambhuva, el querido hijo de Brahmā, tras obtener a su muy amante esposa?