Skip to main content

Text 9

Text 9

Devanagari

Devanagari

इति तस्य वच: पाद्मो भगवान् परिपालयन् ।
अभ्यधाद्भद्रया वाचा मा रोदीस्तत्करोमि ते ॥ ९ ॥

Text

Texto

iti tasya vacaḥ pādmo
bhagavān paripālayan
abhyadhād bhadrayā vācā
mā rodīs tat karomi te
iti tasya vacaḥ pādmo
bhagavān paripālayan
abhyadhād bhadrayā vācā
mā rodīs tat karomi te

Synonyms

Palabra por palabra

iti — thus; tasya — his; vacaḥ — request; pādmaḥ — one who is born from the lotus flower; bhagavān — the powerful; paripālayan — accepting the request; abhyadhāt — pacified; bhadrayā — by gentle; vācā — words; — do not; rodīḥ — cry; tat — that; karomi — I shall do it; te — as desired by you.

iti — de este modo; tasya — su; vacaḥ — ruego; pādmaḥ — aquel que nace de la flor de loto; bhagavān — el poderoso; paripālayan — aceptando el ruego; abhyadhāt — apaciguó; bhadrayā — con amables; vācā — palabras; — no; rodīḥ — llores; tat — eso; karomi — lo voy a hacer; te — tal como tú deseas.

Translation

Traducción

The all-powerful Brahmā, who was born from the lotus flower, pacified the boy with gentle words, accepting his request, and said: Do not cry. I shall certainly do as you desire.

El todopoderoso Brahmā, que nació de la flor de loto, apaciguó al niño con amables palabras, dando acogida a su ruego, y dijo: No llores. Ciertamente voy a actuar tal como tú deseas.