Skip to main content

Text 56

Text 56

Devanagari

Devanagari

स चापि शतरूपायां पञ्चापत्यान्यजीजनत् ।
प्रियव्रतोत्तानपादौ तिस्र: कन्याश्च भारत ।
आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम ॥ ५६ ॥

Text

Texto

sa cāpi śatarūpāyāṁ
pañcāpatyāny ajījanat
priyavratottānapādau
tisraḥ kanyāś ca bhārata
ākūtir devahūtiś ca
prasūtir iti sattama
sa cāpi śatarūpāyāṁ
pañcāpatyāny ajījanat
priyavratottānapādau
tisraḥ kanyāś ca bhārata
ākūtir devahūtiś ca
prasūtir iti sattama

Synonyms

Palabra por palabra

saḥ — he (Manu); ca — also; api — in due course; śatarūpāyām — unto Śatarūpā; pañca — five; apatyāni — children; ajījanat — begot; priyavrata — Priyavrata; uttānapādau — Uttānapāda; tisraḥ — three in number; kanyāḥ — daughters; ca — also; bhārata — O son of Bharata; ākūtiḥ — Ākūti; devahūtiḥ — Devahūti; ca — and; prasūtiḥ — Prasūti; iti — thus; sattama — O best of all.

saḥ — él (Manu); ca — también; api — con el debido curso; śatarūpāyām — a Śatarūpā; pañca — cinco; apatyāni — hijos; ajījanat — engendró; priyavrata — Priyavrata; uttānapādau — Uttānapāda; tisraḥ — en número de tres; kanyāḥ — hijas; ca — también; bhārata — ¡oh, hijo de Bharata!; ākūtiḥ — Ākūti; devahūtiḥ — Devahūti; ca — y; prasūtiḥ — Prasūti; iti — de este modo; sattama — ¡oh, el mejor de todos!

Translation

Traducción

O son of Bharata, in due course of time he [Manu] begot in Śatarūpā five children — two sons, Priyavrata and Uttānapāda, and three daughters, Ākūti, Devahūti and Prasūti.

¡Oh, hijo de Bharata! A su debido tiempo, él [Manu] engendró en Śatarūpā cinco hijos: dos hijos varones, Priyavrata y Uttānapāda, y tres hijas, Ākūti, Devahūti y Prasūti.