Skip to main content

Text 54

Text 54

Devanagari

Devanagari

यस्तु तत्र पुमान् सोऽभून्मनु: स्वायम्भुव: स्वराट् ।
स्त्री याऽसीच्छतरूपाख्या महिष्यस्य महात्मन: ॥ ५४ ॥

Text

Texto

yas tu tatra pumān so ’bhūn
manuḥ svāyambhuvaḥ svarāṭ
strī yāsīc chatarūpākhyā
mahiṣy asya mahātmanaḥ
yas tu tatra pumān so ’bhūn
manuḥ svāyambhuvaḥ svarāṭ
strī yāsīc chatarūpākhyā
mahiṣy asya mahātmanaḥ

Synonyms

Palabra por palabra

yaḥ — one who; tu — but; tatra — there; pumān — the male; saḥ — he; abhūt — became; manuḥ — the father of mankind; svāyambhuvaḥ — of the name Svāyambhuva; sva-rāṭ — fully independent; strī — the woman; — one who; āsīt — there was; śatarūpā — of the name Śatarūpā; ākhyā — known as; mahiṣī — the queen; asya — of him; mahātmanaḥ — the great soul.

yaḥ — aquel que; tu — pero; tatra — allí; pumān — el varón; saḥ — él; abhūt — se volvió; manuḥ — el padre de la humanidad; svāyambhuvaḥ — de nombre Svāyambhuva; sva-rāṭ — independiente por completo; strī — la mujer; — aquella que; āsīt — había; śatarūpā — de nombre Śatarūpā; ākhyā — conocida como; mahiṣī — la reina; asya — de él; mahātmanaḥ — la gran alma.

Translation

Traducción

Out of them, the one who had the male form became known as the Manu named Svāyambhuva, and the woman became known as Śatarūpā, the queen of the great soul Manu.

De ellos, el que tenía forma masculina fue conocido como el Manu de nombre Svāyambhuva, y la mujer recibió el nombre de Śatarūpā, la reina de la gran alma Manu.