Skip to main content

Text 54

Sloka 54

Devanagari

Dévanágarí

यस्तु तत्र पुमान् सोऽभून्मनु: स्वायम्भुव: स्वराट् ।
स्त्री याऽसीच्छतरूपाख्या महिष्यस्य महात्मन: ॥ ५४ ॥

Text

Verš

yas tu tatra pumān so ’bhūn
manuḥ svāyambhuvaḥ svarāṭ
strī yāsīc chatarūpākhyā
mahiṣy asya mahātmanaḥ
yas tu tatra pumān so ’bhūn
manuḥ svāyambhuvaḥ svarāṭ
strī yāsīc chatarūpākhyā
mahiṣy asya mahātmanaḥ

Synonyms

Synonyma

yaḥ — one who; tu — but; tatra — there; pumān — the male; saḥ — he; abhūt — became; manuḥ — the father of mankind; svāyambhuvaḥ — of the name Svāyambhuva; sva-rāṭ — fully independent; strī — the woman; — one who; āsīt — there was; śatarūpā — of the name Śatarūpā; ākhyā — known as; mahiṣī — the queen; asya — of him; mahātmanaḥ — the great soul.

yaḥ — ten, který; tu — ale; tatra — tam; pumān — muž; saḥ — on; abhūt — stal se; manuḥ — otec lidstva; svāyambhuvaḥ — jménem Svāyambhuva; sva-rāṭ — plně nezávislý; strī — žena; — ta, která; āsīt — tam byla; śatarūpā — jménem Śatarūpā; ākhyā — známá jako; mahiṣī — královna; asya — jeho; mahātmanaḥ — velká duše.

Translation

Překlad

Out of them, the one who had the male form became known as the Manu named Svāyambhuva, and the woman became known as Śatarūpā, the queen of the great soul Manu.

Tělo s mužskou podobou vešlo ve známost jako Manu zvaný Svāyambhuva a žena byla známá jako Śatarūpā, královna velké duše Manua.