Skip to main content

Text 24

Text 24

Devanagari

Devanagari

पुलहो नाभितो जज्ञे पुलस्त्य: कर्णयोऋर्षि: ।
अङ्गिरा मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत् ॥ २४ ॥

Text

Texto

pulaho nābhito jajñe
pulastyaḥ karṇayor ṛṣiḥ
aṅgirā mukhato ’kṣṇo ’trir
marīcir manaso ’bhavat
pulaho nābhito jajñe
pulastyaḥ karṇayor ṛṣiḥ
aṅgirā mukhato ’kṣṇo ’trir
marīcir manaso ’bhavat

Synonyms

Palabra por palabra

pulahaḥ — the sage Pulaha; nābhitaḥ — from the navel; jajñe — generated; pulastyaḥ — the sage Pulastya; karṇayoḥ — from the ears; ṛṣiḥ — the great sage; aṅgirāḥ — the sage Aṅgirā; mukhataḥ — from the mouth; akṣṇaḥ — from the eyes; atriḥ — the sage Atri; marīciḥ — the sage Marīci; manasaḥ — from the mind; abhavat — appeared.

pulahaḥ — el sabio Pulaha; nābhitaḥ — del ombligo; jajñe — generado; pulastyaḥ — el sabio Pulastya; karṇayoḥ — de los oídos; ṛṣiḥ — el gran sabio; aṅgirāḥ — el sabio Aṅgirā; mukhataḥ — de la boca; akṣṇaḥ — de los ojos; atriḥ — el sabio Atri; marīciḥ — el sabio Marīci; manasaḥ — de la mente; abhavat — apareció.

Translation

Traducción

Pulastya was generated from the ears, Aṅgirā from the mouth, Atri from the eyes, Marīci from the mind and Pulaha from the navel of Brahmā.

Pulastya se generó de los oídos; Aṅgirā, de la boca; Atri, de los ojos; Marīci, de la mente; y Pulaha, del ombligo de Brahmā.