Skip to main content

Text 24

Sloka 24

Devanagari

Dévanágarí

पुलहो नाभितो जज्ञे पुलस्त्य: कर्णयोऋर्षि: ।
अङ्गिरा मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत् ॥ २४ ॥

Text

Verš

pulaho nābhito jajñe
pulastyaḥ karṇayor ṛṣiḥ
aṅgirā mukhato ’kṣṇo ’trir
marīcir manaso ’bhavat
pulaho nābhito jajñe
pulastyaḥ karṇayor ṛṣiḥ
aṅgirā mukhato ’kṣṇo ’trir
marīcir manaso ’bhavat

Synonyms

Synonyma

pulahaḥ — the sage Pulaha; nābhitaḥ — from the navel; jajñe — generated; pulastyaḥ — the sage Pulastya; karṇayoḥ — from the ears; ṛṣiḥ — the great sage; aṅgirāḥ — the sage Aṅgirā; mukhataḥ — from the mouth; akṣṇaḥ — from the eyes; atriḥ — the sage Atri; marīciḥ — the sage Marīci; manasaḥ — from the mind; abhavat — appeared.

pulahaḥ — mudrc Pulaha; nābhitaḥ — z pupku; jajñe — vytvořený; pulastyaḥ — mudrc Pulastya; karṇayoḥ — z uší; ṛṣiḥ — velký mudrc; aṅgirāḥ — mudrc Aṅgirā; mukhataḥ — z úst; akṣṇaḥ — z očí; atriḥ — mudrc Atri; marīciḥ — mudrc Marīci; manasaḥ — z mysli; abhavat — zjevil se.

Translation

Překlad

Pulastya was generated from the ears, Aṅgirā from the mouth, Atri from the eyes, Marīci from the mind and Pulaha from the navel of Brahmā.

Pulastya se narodil z uší, Aṅgirā z úst, Atri z očí, Marīci z mysli a Pulaha z pupku Brahmy.