Skip to main content

Text 10

Sloka 10

Devanagari

Dévanágarí

यदरोदी: सुरश्रेष्ठ सोद्वेग इव बालक: ।
ततस्त्वामभिधास्यन्ति नाम्ना रुद्र इति प्रजा: ॥ १० ॥

Text

Verš

yad arodīḥ sura-śreṣṭha
sodvega iva bālakaḥ
tatas tvām abhidhāsyanti
nāmnā rudra iti prajāḥ
yad arodīḥ sura-śreṣṭha
sodvega iva bālakaḥ
tatas tvām abhidhāsyanti
nāmnā rudra iti prajāḥ

Synonyms

Synonyma

yat — as much as; arodīḥ — cried loudly; sura-śreṣṭha — O chief of the demigods; sa-udvegaḥ — with great anxiety; iva — like; bālakaḥ — a boy; tataḥ — therefore; tvām — you; abhidhāsyanti — will call; nāmnā — by the name; rudraḥ — Rudra; iti — thus; prajāḥ — people.

yat — podle toho, jak; arodīḥ — hlasitě naříkal; sura-śreṣṭha — ó vládče polobohů; sa-udvegaḥ — s velkou úzkostí; iva — jako; bālakaḥ — chlapec; tataḥ — proto; tvām — tebe; abhidhāsyanti — budou zvát; nāmnā — jménem; rudraḥ — Rudra; iti — takto; prajāḥ — lidé.

Translation

Překlad

Thereafter Brahmā said: O chief of the demigods, you shall be called by the name Rudra by all people because you have so anxiously cried.

Potom Brahmā řekl: Ó vládče polobohů, protože jsi tak úzkostlivě plakal, lidé tě budou nazývat jménem Rudra.