Skip to main content

Text 23

Text 23

Devanagari

Devanagari

खरोऽश्वोऽश्वतरो गौर: शरभश्चमरी तथा ।
एते चैकशफा: क्षत्त: श‍ृणु पञ्चनखान् पशून् ॥ २३ ॥

Text

Texto

kharo ’śvo ’śvataro gauraḥ
śarabhaś camarī tathā
ete caika-śaphāḥ kṣattaḥ
śṛṇu pañca-nakhān paśūn
kharo ’śvo ’śvataro gauraḥ
śarabhaś camarī tathā
ete caika-śaphāḥ kṣattaḥ
śṛṇu pañca-nakhān paśūn

Synonyms

Palabra por palabra

kharaḥ — ass; aśvaḥ — horse; aśvataraḥ — mule; gauraḥ — white deer; śarabhaḥ — bison; camarī — wild cow; tathā — thus; ete — all these; ca — and; eka — only one; śaphāḥ — hoof; kṣattaḥ — O Vidura; śṛṇu — just hear now; pañca — five; nakhān — nails; paśūn — animals.

kharaḥ — asno; aśvaḥ — caballo; aśvataraḥ — mula; gauraḥ — venado blanco; śarabhaḥ — bisonte; camarī — vaca salvaje; tathā — de esa manera; ete — todos estos; ca — y; eka — únicamente una; śaphāḥ — pezuña; kṣattaḥ — ¡oh, Vidura!; śṛṇu — óyeme bien ahora; pañca — cinco; nakhān — uñas; paśūn — animales.

Translation

Traducción

The horse, mule, ass, gaura, śarabha bison and wild cow all have only one hoof. Now you may hear from me about the animals who have five nails.

El caballo, la mula, el asno, el gaura, el bisonte śarabha y la vaca salvaje tienen solo una pezuña. Ahora puedes oírme hablar de los animales que tienen cinco uñas.