Skip to main content

Text 29

Text 29

Devanagari

Devanagari

कच्चित्सुखं सात्वतवृष्णिभोज-
दाशार्हकाणामधिप: स आस्ते ।
यमभ्यषिञ्चच्छतपत्रनेत्रो
नृपासनाशां परिहृत्य दूरात् ॥ २९ ॥

Text

Texto

kaccit sukhaṁ sātvata-vṛṣṇi-bhoja-
dāśārhakāṇām adhipaḥ sa āste
yam abhyaṣiñcac chata-patra-netro
nṛpāsanāśāṁ parihṛtya dūrāt
kaccit sukhaṁ sātvata-vṛṣṇi-bhoja-
dāśārhakāṇām adhipaḥ sa āste
yam abhyaṣiñcac chata-patra-netro
nṛpāsanāśāṁ parihṛtya dūrāt

Synonyms

Palabra por palabra

kaccit — whether; sukham — is all well; sātvata — the Sātvata race; vṛṣṇi — the Vṛṣṇi dynasty; bhoja — the Bhoja dynasty; dāśārhakāṇām — the Dāśārha race; adhipaḥ — King Ugrasena; saḥ — he; āste — does exist; yam — whom; abhyaṣiñcat — installed; śata-patra-netraḥ — Lord Śrī Kṛṣṇa; nṛpa-āsana-āśām — hope of the royal throne; parihṛtya — giving up; dūrāt — at a distant place.

kaccit — si; sukham — todo va bien; sātvata — la raza Sātvata; vṛṣṇi — la dinastía Vṛṣṇi; bhoja — la dinastía Bhoja; dāśārhakāṇām — la raza Dāśārha; adhipaḥ — el rey Ugrasena; saḥ — él; āste — existe; yam — a quien; abhyaṣiñcat — entronó; śata-patra-netraḥ — Śrī Kṛṣṇa; nṛpa-āsana-āśām — esperanza del trono real; parihṛtya — abandonando; dūrāt — en un lugar lejano.

Translation

Traducción

O my friend, [tell me] whether Ugrasena, the King of the Sātvatas, Vṛṣṇis, Bhojas and Dāśārhas, is now doing well. He went far away from his kingdom, leaving aside all hopes of his royal throne, but Lord Kṛṣṇa again installed him.

¡Oh, amigo mío! [Dime] si ahora le va bien a Ugrasena, el rey de los Sātvatas, Vṛṣṇis, Bhojas y Dāśārhas. Él se fue muy lejos de su reino, dejando a un lado todas las esperanzas de recuperar su trono real, pero Śrī Kṛṣṇa lo entronizó de nuevo.