Skip to main content

Text 28

Text 28

Devanagari

Devanagari

कच्चिद्वरूथाधिपतिर्यदूनां
प्रद्युम्न आस्ते सुखमङ्ग वीर: ।
यं रुक्‍मिणी भगवतोऽभिलेभे
आराध्य विप्रान् स्मरमादिसर्गे ॥ २८ ॥

Text

Texto

kaccid varūthādhipatir yadūnāṁ
pradyumna āste sukham aṅga vīraḥ
yaṁ rukmiṇī bhagavato ’bhilebhe
ārādhya viprān smaram ādi-sarge
kaccid varūthādhipatir yadūnāṁ
pradyumna āste sukham aṅga vīraḥ
yaṁ rukmiṇī bhagavato ’bhilebhe
ārādhya viprān smaram ādi-sarge

Synonyms

Palabra por palabra

kaccit — whether; varūtha — of the military; adhipatiḥ — commander in chief; yadūnām — of the Yadus; pradyumnaḥ — the son of Kṛṣṇa named Pradyumna; āste — is; sukham — happy; aṅga — O Uddhava; vīraḥ — the great warrior; yam — whom; rukmiṇī — the wife of Kṛṣṇa named Rukmiṇī; bhagavataḥ — from the Personality of Godhead; abhilebhe — got as a prize; ārādhya — pleasing; viprānbrāhmaṇas; smaram — Cupid (Kāmadeva); ādi-sarge — in his previous life.

kaccit — si; varūtha — del militar; adhipatiḥ — comandante en jefe; yadūnām — de los Yadus; pradyumnaḥ — el hijo de Kṛṣṇa llamado Pradyumna; āste — es; sukham — feliz; aṅga — ¡oh, Uddhava!; vīraḥ — el gran guerrero; yam — a quien; rukmiṇī — la esposa de Kṛṣṇa llamada Rukmiṇī; bhagavataḥ — de la Personalidad de Dios; abhilebhe — obtuvo como premio; ārādhya — complaciendo; viprān — brāhmaṇas; smaram — Cupido (Kāmadeva); ādi-sarge — en su vida anterior.

Translation

Traducción

O Uddhava, please tell me, How is Pradyumna, the commander in chief of the Yadus, who was Cupid in a former life? Rukmiṇī bore him as her son from Lord Kṛṣṇa, by the grace of brāhmaṇas whom she pleased.

¡Oh, Uddhava! Por favor, dime, ¿cómo está Pradyumna, el comandante en jefe de los Yadus, que era Cupido en una vida anterior? Nació como hijo de Śrī Kṛṣṇa y Rukmiṇī, por la gracia de los brāhmaṇas a los que ella complació.

Purport

Significado

According to Śrīla Jīva Gosvāmī, Smara (Cupid, or Kāmadeva) is one of the eternal associates of Lord Kṛṣṇa. Jīva Gosvāmī has explained this very elaborately in his treatise Kṛṣṇa-sandarbha.

De acuerdo con Śrīla Jīva Gosvāmī, Smara (Cupido o Kāmadeva) es uno de los compañeros eternos de Śrī Kṛṣṇa. Jīva Gosvāmī ha explicado esto muy elaboradamente en su tratado Kṛṣṇa-sandarbha.