Skip to main content

Text 9

Sloka 9

Devanagari

Dévanágarí

पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद ।
हिंसाया निऋर्तेर्मृत्योर्निरयस्य गुदं स्मृत: ॥ ९ ॥

Text

Verš

pāyur yamasya mitrasya
parimokṣasya nārada
hiṁsāyā nirṛter mṛtyor
nirayasya gudaṁ smṛtaḥ
pāyur yamasya mitrasya
parimokṣasya nārada
hiṁsāyā nirṛter mṛtyor
nirayasya gudaṁ smṛtaḥ

Synonyms

Synonyma

pāyuḥ — the evacuating outlet; yamasya — the controlling deity of death; mitrasya — of Mitra; parimokṣasya — of the evacuating hole; nārada — O Nārada; hiṁsāyāḥ — of envy; nirṛteḥ — of misfortune; mṛtyoḥ — of death; nirayasya — of hell; gudam — the rectum; smṛtaḥ — is understood.

pāyuḥ — anus; yamasya — boha vládnoucího smrti; mitrasya — Mitry; parimokṣasya — vyměšovacího otvoru; nārada — ó Nārado; hiṁsāyāḥ — závisti; nirṛteḥ — neštěstí; mṛtyoḥ — smrti; nirayasya — pekla; gudam — konečník; smṛtaḥ — je považován.

Translation

Překlad

O Nārada, the evacuating outlet of the universal form of the Lord is the abode of the controlling deity of death, Mitra, and the evacuating hole and the rectum of the Lord is the place of envy, misfortune, death, hell, etc.

Ó Nārado, vyměšovací ústrojí vesmírné podoby Pána je sídlem boha vládnoucího smrti, Mitry. Vyměšovací otvor a konečník Pána jsou místem závisti, neštěstí, smrti, pekla atd.