Skip to main content

Text 12

Text 12

Devanagari

Devanagari

धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च ।
विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम् ॥ १२ ॥

Text

Texto

dharmasya mama tubhyaṁ ca
kumārāṇāṁ bhavasya ca
vijñānasya ca sattvasya
parasyātmā parāyaṇam
dharmasya mama tubhyaṁ ca
kumārāṇāṁ bhavasya ca
vijñānasya ca sattvasya
parasyātmā parāyaṇam

Synonyms

Palabra por palabra

dharmasya — of religious principles, or of Yamarāja; mama — mine; tubhyam — of yours; ca — and; kumārāṇām — of the four Kumāras; bhavasya — Lord Śiva; ca — and also; vijñānasya — of transcendental knowledge; ca — also; sattvasya — of truth; parasya — of the great personality; ātmā — consciousness; parāyaṇam — dependent.

dharmasya — de principios religiosos, o de Yamarāja; mama — míos; tubhyam — de los tuyos; ca — también; vijñānasya — de conocimiento trascendental; ca — también; sattvasya — de la verdad; parasya — de la gran personalidad; ātmā — conciencia; parāyaṇam — dependiente.

Translation

Traducción

Also, the consciousness of that great personality is the abode of religious principles — mine, yours, and those of the four bachelors Sanaka, Sanātana, Sanat-kumāra and Sanandana. That consciousness is also the abode of truth and transcendental knowledge.

Además, la conciencia de esa gran personalidad es la morada de los principios religiosos —de los míos, de los tuyos y de los cuatro solteros Sanaka, Sanātana, Sanat-kumara y Sanandana—. Esa conciencia es también la morada de la verdad y del conocimiento trascendental.