Skip to main content

Text 12

Sloka 12

Devanagari

Dévanágarí

धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च ।
विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम् ॥ १२ ॥

Text

Verš

dharmasya mama tubhyaṁ ca
kumārāṇāṁ bhavasya ca
vijñānasya ca sattvasya
parasyātmā parāyaṇam
dharmasya mama tubhyaṁ ca
kumārāṇāṁ bhavasya ca
vijñānasya ca sattvasya
parasyātmā parāyaṇam

Synonyms

Synonyma

dharmasya — of religious principles, or of Yamarāja; mama — mine; tubhyam — of yours; ca — and; kumārāṇām — of the four Kumāras; bhavasya — Lord Śiva; ca — and also; vijñānasya — of transcendental knowledge; ca — also; sattvasya — of truth; parasya — of the great personality; ātmā — consciousness; parāyaṇam — dependent.

dharmasya — náboženských zásad nebo Yamarāje; mama — mých; tubhyam — tvých; ca — a; kumārāṇām — čtyř Kumārů; bhavasya — Pána Śivy; ca — a také; vijñānasya — transcendentálního poznání; ca — také; sattvasya — pravdy; parasya — velké osobnosti; ātmā — vědomí; parāyaṇam — závislé.

Translation

Překlad

Also, the consciousness of that great personality is the abode of religious principles — mine, yours, and those of the four bachelors Sanaka, Sanātana, Sanat-kumāra and Sanandana. That consciousness is also the abode of truth and transcendental knowledge.

Vědomí té velké osobnosti je sídlem náboženských zásad — mých, tvých a těch, které dodržují čtyři Kumārové: Sanaka, Sanātana, Sanat a Sanandana. Toto vědomí je také sídlem pravdy a transcendentálního poznání.