Skip to main content

Text 46

Text 46

Devanagari

Devanagari

अयं तु ब्रह्मण: कल्प: सविकल्प उदाहृत: ।
विधि: साधारणो यत्र सर्गा: प्राकृतवैकृता: ॥ ४६ ॥

Text

Texto

ayaṁ tu brahmaṇaḥ kalpaḥ
savikalpa udāhṛtaḥ
vidhiḥ sādhāraṇo yatra
sargāḥ prākṛta-vaikṛtāḥ
ayaṁ tu brahmaṇaḥ kalpaḥ
savikalpa udāhṛtaḥ
vidhiḥ sādhāraṇo yatra
sargāḥ prākṛta-vaikṛtāḥ

Synonyms

Palabra por palabra

ayam — this process of creation and annihilation; tu — but; brahmaṇaḥ — of Brahmā; kalpaḥ — his one day; sa-vikalpaḥ — along with the duration of the universes; udāhṛtaḥ — exemplified; vidhiḥ — regulative principles; sādhāraṇaḥ — in summary; yatra — wherein; sargāḥ — creation; prākṛta — in the matter of material nature; vaikṛtāḥ — disbursement.

ayam — este proceso de creación y aniquilación; tu — pero; brahmaṇaḥ — de Brahmā; kalpaḥ — un día de él; sa-vikalpaḥ — juntamente con la duración de los universos; udāhṛtaḥ — ejemplificado; vidhiḥ — principios regulativos; sādhāraṇaḥ — en resumen; yatra — en el cual; sargāḥ — creación; prākṛta — en lo referente a la naturaleza material; vaikṛtāḥ — dispersión.

Translation

Traducción

This process of creation and annihilation described in summary herein is the regulative principle during the duration of Brahmā’s one day. It is also the regulative principle in the creation of mahat, in which the material nature is dispersed.

Este proceso de creación y aniquilación, descrito aquí en resumen, es el principio regulativo que existe durante el período de un día de Brahmā. Ese es también el principio regulativo en la creación del mahat, en el que se disemina la naturaleza material.

Purport

Significado

There are three different types of creation, called mahā-kalpa, vikalpa and kalpa. In the mahā-kalpa the Lord assumes the first puruṣa incarnation as Kāraṇodakaśāyī Viṣṇu with all the potencies of the mahat-tattva and the sixteen principles of creative matter and instruments. The creative instruments are eleven, the ingredients are five, and all of them are products of mahat, or materialistic ego. These creations by the Lord in His feature of Kāraṇodakaśāyī Viṣṇu are called mahā-kalpa. The creation of Brahmā and dispersion of the material ingredients are called vikalpa, and the creation by Brahmā in each day of his life is called kalpa. Therefore each day of Brahmā is called a kalpa, and there are thirty kalpas in terms of Brahmā’s days. This is also confirmed in the Bhagavad-gītā (8.17) as follows:

Existen tres diferentes tipos de creación, denominadas mahā-kalpa, vikalpa y kalpa. En el mahā-kalpa, el Señor adopta la primera encarnación puruṣa en la forma de Kāraṇodakaśāyi Viṣṇu, con todas las potencias del mahat-tattva y los dieciséis principios de los instrumentos creativos y de la materia creativa. Los instrumentos creativos son once, los ingredientes son cinco, y todos ellos son producto del mahat, o el ego materialista. Esas creaciones, realizadas por el Señor en Su aspecto de Kāraṇodakaśāyi Viṣṇu, se denominan mahā-kalpa. La creación de Brahmā y la dispersión de los ingredientes materiales se denominan vikalpa, y la creación realizada por Brahmā en cada día de su vida se denomina kalpa. Por consiguiente, cada día de Brahmā se denomina un kalpa, y existen treinta kalpas en función de los días de Brahmā. Esto también se confirma en el Bhagavad-gītā (8.17) de la siguiente manera:

sahasra-yuga-paryantam
ahar yad brahmaṇo viduḥ
rātriṁ yuga-sahasrāntāṁ
te ’ho-rātra-vido janāḥ
sahasra-yuga-paryantam
ahar yad brahmaṇo viduḥ
rātriṁ yuga-sahasrāntāṁ
te ’ho-rātra-vido janāḥ

In the upper planetary system the duration of one complete day and night is equal to one complete year of this earth. This is accepted even by the modern scientist and attested by the astronauts. Similarly, in the region of still higher planetary systems the duration of day and night is still greater than in the heavenly planets. The four yugas are calculated in terms of the heavenly calendars and accordingly are twelve thousand years in terms of the heavenly planets. This is called a divya-yuga, and one thousand divya-yugas make one day of Brahmā. The creation during the day of Brahmā is called kalpa, and the creation of Brahmā is called vikalpa. When vikalpas are made possible by the breathing of Mahā-Viṣṇu, this is called a mahā-kalpa. There are regular and systematic cycles of these mahā-kalpas, vikalpas and kalpas. In answer to Mahārāja Parīkṣit’s question about them, Śukadeva Gosvāmī answered in the Prabhāsa-khaṇḍa of the Skanda Purāṇa. They are as follows:

En el sistema planetario superior, la duración de todo un día y una noche es igual a todo un año en esta Tierra. Esto lo acepta incluso el científico moderno, y lo certifican los astronautas. En forma similar, en la región de sistemas planetarios aún superiores, la duración del día y la noche es aún mayor que en los planetas celestiales. Los cuatro yugas se calculan en función de los calendarios celestiales, y, de acuerdo con ello, abarcan doce mil años de los planetas celestiales. Esto se denomina divya-yuga, y mil divya-yugas constituyen un día de Brahmā. La creación que ocurre durante el día de Brahmā se denomina kalpa, y la creación de Brahmā se denomina vikalpa. Cuando ocurren los vikalpas debido a la respiración de Mahā-Viṣṇu, ello se denomina un mahā-kalpa. Existen ciclos regulares y sistemáticos de estos mahā-kalpas, vikalpas y kalpas. En respuesta a la pregunta que Mahārāja Parīkṣit hizo acerca de ellos Śukadeva Gosvāmī respondió en el Prabhāsa-kaṇḍha del Skanda Purāṇa. Son los siguientes:

prathamaḥ śveta-kalpaś ca
dvitīyo nīla-lohitaḥ
vāmadevas tṛtīyas tu
tato gāthāntaro ’paraḥ
prathamaḥ śveta-kalpaś ca
dvitīyo nīla-lohitaḥ
vāmadevas tṛtīyas tu
tato gāthāntaro ’paraḥ
rauravaḥ pañcamaḥ proktaḥ
ṣaṣṭhaḥ prāṇa iti smṛtaḥ
saptamo ’tha bṛhat-kalpaḥ
kandarpo ’ṣṭama ucyate
rauravaḥ pañcamaḥ proktaḥ
ṣaṣṭhaḥ prāṇa iti smṛtaḥ
saptamo ’tha bṛhat-kalpaḥ
kandarpo ’ṣṭama ucyate
sadyotha navamaḥ kalpa
īśāno daśamaḥ smṛtaḥ
dhyāna ekādaśaḥ proktas
tathā sārasvato ’paraḥ
sadyotha navamaḥ kalpa
īśāno daśamaḥ smṛtaḥ
dhyāna ekādaśaḥ proktas
tathā sārasvato ’paraḥ
trayodaśa udānas tu
garuḍo ’tha caturdaśaḥ
kaurmaḥ pañcadaśo jñeyaḥ
paurṇamāsī prajāpateḥ
trayodaśa udānas tu
garuḍo ’tha caturdaśaḥ
kaurmaḥ pañcadaśo jñeyaḥ
paurṇamāsī prajāpateḥ
ṣoḍaśo nārasiṁhas tu
samādhis tu tato ’paraḥ
āgneyo viṣṇujaḥ sauraḥ
soma-kalpas tato ’paraḥ
ṣoḍaśo nārasiṁhas tu
samādhis tu tato ’paraḥ
āgneyo viṣṇujaḥ sauraḥ
soma-kalpas tato ’paraḥ
dvāviṁśo bhāvanaḥ proktaḥ
supumān iti cāparaḥ
vaikuṇṭhaś cārṣṭiṣas tadvad
valī-kalpas tato ’paraḥ
dvāviṁśo bhāvanaḥ proktaḥ
supumān iti cāparaḥ
vaikuṇṭhaś cārṣṭiṣas tadvad
valī-kalpas tato ’paraḥ
saptaviṁśo ’tha vairājo
gaurī-kalpas tathāparaḥ
māheśvaras tathā proktas
tripuro yatra ghātitaḥ
pitṛ-kalpas tathā cānte
yaḥ kuhūr brahmaṇaḥ smṛtā
saptaviṁśo ’tha vairājo
gaurī-kalpas tathāparaḥ
māheśvaras tathā proktas
tripuro yatra ghātitaḥ
pitṛ-kalpas tathā cānte
yaḥ kuhūr brahmaṇaḥ smṛtā

Therefore the thirty kalpas of Brahmā are: (1) Śveta-kalpa, (2) Nīlalohita, (3) Vāmadeva, (4) Gāthāntara, (5) Raurava, (6) Prāṇa, (7) Bṛhat-kalpa, (8) Kandarpa, (9) Sadyotha, (10) Īśāna, (11) Dhyāna, (12) Sārasvata, (13) Udāna, (14) Garuḍa, (15) Kaurma, (16) Nārasiṁha, (17) Samādhi, (18) Āgneya, (19) Viṣṇuja, (20) Saura, (21) Soma-kalpa, (22) Bhāvana, (23) Supuma, (24) Vaikuṇṭha, (25) Arciṣa, (26) Valī-kalpa, (27) Vairāja, (28) Gaurī-kalpa, (29) Māheśvara, (30) Paitṛ-kalpa.

Por lo tanto, los treinta kalpas de Brahmā son: (1) Śveta-kalpa, (2) Nīlolohita, (3) Vāmadeva, (4) Gāthāntara, (5) Raurava, (6) Prāṇa, (7) Bhṛhat-kalpa, (8) Kandarpa, (9) Sadyotha, (10) Īśāna, (11) Dhyāna, (12) Sārasvata, (13) Udāna, (14) Garuḍa, (15) Kaurma, (16) Nārasiṁha, (17) Samādhi, (18) Āgneya, (19) Viṣṇuja, (20) Saura, (21) Soma-kalpa, (22) Bhāvana, (23) Supumān, (24) Vaikuṇṭha, (25) Arciṣa, (26) Valī-kalpa, (27) Vairāja, (28) Gaurī-kalpa, (29) Māheśvara, (30) Paitṛ-kalpa.

These are Brahmā’s days only, and he has to live months and years up to one hundred, so we can just imagine how many creations there are in kalpas only. Then again there are vikalpas, which are generated by the breathing of Mahā-Viṣṇu, as stated in the Brahma-saṁhitā (yasyaika-niśvasita-kālam athāvalambya jīvanti loma-vilajā jagadaṇḍa-nāthāḥ). The Brahmās live only during the breathing period of Mahā-Viṣṇu. So the exhaling and inhaling of Viṣṇu are mahā-kalpas, and all these are due to the Supreme Personality of Godhead, for no one else is the master of all creations.

Estos son solo días de Brahmā, y él tiene que vivir durante meses y años, hasta llegar a cien años, así que podemos imaginarnos cuántas creaciones existen solo en los kalpas. Además, existen también los vikalpas, generados por la respiración de Mahā-Viṣṇu, tal como se declara en la Brahma-saṁhitā (yasyaika-niśvasita-kālam-athāvalambya jīvanti loma-vilajā jagad-aṇḍa-nāthāḥ). Los brahmās viven solo durante el período respiratorio de Mahā-Viṣṇu. De modo que, la exhalación y la inhalación de Viṣṇu constituyen los mahā-kalpas, y todo eso se debe a la Suprema Personalidad de Dios, pues nadie más es el amo de todas las creaciones.