Skip to main content

Text 46

Sloka 46

Devanagari

Dévanágarí

अयं तु ब्रह्मण: कल्प: सविकल्प उदाहृत: ।
विधि: साधारणो यत्र सर्गा: प्राकृतवैकृता: ॥ ४६ ॥

Text

Verš

ayaṁ tu brahmaṇaḥ kalpaḥ
savikalpa udāhṛtaḥ
vidhiḥ sādhāraṇo yatra
sargāḥ prākṛta-vaikṛtāḥ
ayaṁ tu brahmaṇaḥ kalpaḥ
savikalpa udāhṛtaḥ
vidhiḥ sādhāraṇo yatra
sargāḥ prākṛta-vaikṛtāḥ

Synonyms

Synonyma

ayam — this process of creation and annihilation; tu — but; brahmaṇaḥ — of Brahmā; kalpaḥ — his one day; sa-vikalpaḥ — along with the duration of the universes; udāhṛtaḥ — exemplified; vidhiḥ — regulative principles; sādhāraṇaḥ — in summary; yatra — wherein; sargāḥ — creation; prākṛta — in the matter of material nature; vaikṛtāḥ — disbursement.

ayam — tento proces stvoření a zničení; tu — ale; brahmaṇaḥ — Brahmy; kalpaḥ — jeho jeden den; sa-vikalpaḥ — společně s dobou trvání vesmírů; udāhṛtaḥ — ukázané na příkladu; vidhiḥ — usměrňující zásady; sādhāraṇaḥ — souhrnně; yatra — kde; sargāḥ — stvoření; prākṛta — hmotné přírody; vaikṛtāḥ — výplata.

Translation

Překlad

This process of creation and annihilation described in summary herein is the regulative principle during the duration of Brahmā’s one day. It is also the regulative principle in the creation of mahat, in which the material nature is dispersed.

Tento proces, který zde byl stručně vysvětlen, popisuje principy stvoření a zničení během jednoho Brahmova dne. Stejné principy platí, když je tvořen mahat, ve kterém je rozptýlena hmotná příroda.

Purport

Význam

There are three different types of creation, called mahā-kalpa, vikalpa and kalpa. In the mahā-kalpa the Lord assumes the first puruṣa incarnation as Kāraṇodakaśāyī Viṣṇu with all the potencies of the mahat-tattva and the sixteen principles of creative matter and instruments. The creative instruments are eleven, the ingredients are five, and all of them are products of mahat, or materialistic ego. These creations by the Lord in His feature of Kāraṇodakaśāyī Viṣṇu are called mahā-kalpa. The creation of Brahmā and dispersion of the material ingredients are called vikalpa, and the creation by Brahmā in each day of his life is called kalpa. Therefore each day of Brahmā is called a kalpa, and there are thirty kalpas in terms of Brahmā’s days. This is also confirmed in the Bhagavad-gītā (8.17) as follows:

Existují tři různé druhy stvoření, které se nazývají mahā-kalpa, vikalpa a kalpa. V mahā-kalpě Pán inkarnuje jako první puruṣa-avatār Kāraṇodakaśāyī Viṣṇu se všemi energiemi mahat-tattvy a šestnácti principy hmoty a prostředků, potřebných ke stvoření. Tvůrčích nástrojů je jedenáct a prvků je pět a vše produkuje mahat neboli materialistické ego. Stvoření, které Pán uskutečňuje v podobě Kāraṇodakaśāyī Viṣṇua, se nazývá mahā-kalpa. Stvoření Brahmy a rozptýlení hmotných prvků se nazývá vikalpa a Brahmovo tvoření v každém dni jeho života se nazývá kalpa. Brahmův den se tedy označuje také slovem kalpa a v tomto smyslu existuje třicet různých kalp. To je rovněž potvrzeno v Bhagavad-gītě (8.17) následovně:

sahasra-yuga-paryantam
ahar yad brahmaṇo viduḥ
rātriṁ yuga-sahasrāntāṁ
te ’ho-rātra-vido janāḥ
sahasra-yuga-paryantam
ahar yad brahmaṇo viduḥ
rātriṁ yuga-sahasrāntāṁ
te 'ho-rātra-vido janāḥ

In the upper planetary system the duration of one complete day and night is equal to one complete year of this earth. This is accepted even by the modern scientist and attested by the astronauts. Similarly, in the region of still higher planetary systems the duration of day and night is still greater than in the heavenly planets. The four yugas are calculated in terms of the heavenly calendars and accordingly are twelve thousand years in terms of the heavenly planets. This is called a divya-yuga, and one thousand divya-yugas make one day of Brahmā. The creation during the day of Brahmā is called kalpa, and the creation of Brahmā is called vikalpa. When vikalpas are made possible by the breathing of Mahā-Viṣṇu, this is called a mahā-kalpa. There are regular and systematic cycles of these mahā-kalpas, vikalpas and kalpas. In answer to Mahārāja Parīkṣit’s question about them, Śukadeva Gosvāmī answered in the Prabhāsa-khaṇḍa of the Skanda Purāṇa. They are as follows:

Délka jednoho dne a noci na vyšším planetárním systému se rovná celému jednomu roku na této Zemi. To uznávají i moderní vědci. A na ještě vyšších planetárních systémech je den a noc ještě delší než na nebeských planetách. Délka trvání čtyř yug je vypočtena podle kalendáře nebeských planet na dvanáct tisíc nebeských let. To se nazývá divya-yuga a tisíc divya-yug tvoří jeden den Brahmy. Stvoření během jednoho dne Brahmy se nazývá kalpa a stvoření Brahmy se nazývá vikalpa. Dýchání Viṣṇua, které umožňuje vznik vikalp, se nazývá mahā-kalpa. Mahā-kalpy, vikalpy a kalpy se opakují v pravidelných cyklech. Śukadeva Gosvāmī je popsal Mahārājovi Parīkṣitovi v Prabhāsa-khaṇḍě Skanda Purāṇy následovně:

prathamaḥ śveta-kalpaś ca
dvitīyo nīla-lohitaḥ
vāmadevas tṛtīyas tu
tato gāthāntaro ’paraḥ
prathamaḥ śveta-kalpaś ca
dvitīyo nīla-lohitaḥ
vāmadevas tṛtīyas tu
tato gāthāntaro 'paraḥ
rauravaḥ pañcamaḥ proktaḥ
ṣaṣṭhaḥ prāṇa iti smṛtaḥ
saptamo ’tha bṛhat-kalpaḥ
kandarpo ’ṣṭama ucyate
rauravaḥ pañcamaḥ proktaḥ
ṣaṣṭhaḥ prāṇa iti smṛtaḥ
saptamo ’tha bṛhat-kalpaḥ
kandarpo ’ṣṭama ucyate
sadyotha navamaḥ kalpa
īśāno daśamaḥ smṛtaḥ
dhyāna ekādaśaḥ proktas
tathā sārasvato ’paraḥ
sadyotha navamaḥ kalpa
īśāno daśamaḥ smṛtaḥ
dhyāna ekādaśaḥ proktas
tathā sārasvato ’paraḥ
trayodaśa udānas tu
garuḍo ’tha caturdaśaḥ
kaurmaḥ pañcadaśo jñeyaḥ
paurṇamāsī prajāpateḥ
trayodaśa udānas tu
garuḍo ’tha caturdaśaḥ
kaurmaḥ pañcadaśo jñeyaḥ
paurṇamāsī prajāpateḥ
ṣoḍaśo nārasiṁhas tu
samādhis tu tato ’paraḥ
āgneyo viṣṇujaḥ sauraḥ
soma-kalpas tato ’paraḥ
ṣoḍaśo nārasiṁhas tu
samādhis tu tato ’paraḥ
āgneyo viṣṇujaḥ sauraḥ
soma-kalpas tato ’paraḥ
dvāviṁśo bhāvanaḥ proktaḥ
supumān iti cāparaḥ
vaikuṇṭhaś cārṣṭiṣas tadvad
valī-kalpas tato ’paraḥ
dvāviṁśo bhāvanaḥ proktaḥ
supumān iti cāparaḥ
vaikuṇṭhaś cārṣṭiṣas tadvad
valī-kalpas tato ’paraḥ
saptaviṁśo ’tha vairājo
gaurī-kalpas tathāparaḥ
māheśvaras tathā proktas
tripuro yatra ghātitaḥ
pitṛ-kalpas tathā cānte
yaḥ kuhūr brahmaṇaḥ smṛtā
saptaviṁśo ’tha vairājo
gaurī-kalpas tathāparaḥ
māheśvaras tathā proktas
tripuro yatra ghātitaḥ
pitṛ-kalpas tathā cānte
yaḥ kuhūr brahmaṇaḥ smṛtā

Therefore the thirty kalpas of Brahmā are: (1) Śveta-kalpa, (2) Nīlalohita, (3) Vāmadeva, (4) Gāthāntara, (5) Raurava, (6) Prāṇa, (7) Bṛhat-kalpa, (8) Kandarpa, (9) Sadyotha, (10) Īśāna, (11) Dhyāna, (12) Sārasvata, (13) Udāna, (14) Garuḍa, (15) Kaurma, (16) Nārasiṁha, (17) Samādhi, (18) Āgneya, (19) Viṣṇuja, (20) Saura, (21) Soma-kalpa, (22) Bhāvana, (23) Supuma, (24) Vaikuṇṭha, (25) Arciṣa, (26) Valī-kalpa, (27) Vairāja, (28) Gaurī-kalpa, (29) Māheśvara, (30) Paitṛ-kalpa.

Zde jsou jména třiceti kalp Brahmy: (1) Śveta-kalpa, (2) Nīlalohita, (3) Vāmadeva, (4) Gāthāntara, (5) Raurava, (6) Prāṇa, (7) Bṛhat-kalpa, (8) Kandarpa, (9) Sadyotha, (10) Īśāna, (11) Dhyāna, (12) Sārasvata, (13) Udāna, (14) Garuḍa, (15) Kaurma, (16) Nārasiṁha, (17) Samādhi, (18) Āgneya, (19) Viṣṇuja, (20) Saura, (21) Soma-kalpa, (22) Bhāvana, (23) Supuma, (24) Vaikuṇṭha, (25) Arciṣa, (26) Valī-kalpa, (27) Vairāja, (28) Gaurī-kalpa, (29) Māheśvara, (30) Paitṛ-kalpa.

These are Brahmā’s days only, and he has to live months and years up to one hundred, so we can just imagine how many creations there are in kalpas only. Then again there are vikalpas, which are generated by the breathing of Mahā-Viṣṇu, as stated in the Brahma-saṁhitā (yasyaika-niśvasita-kālam athāvalambya jīvanti loma-vilajā jagadaṇḍa-nāthāḥ). The Brahmās live only during the breathing period of Mahā-Viṣṇu. So the exhaling and inhaling of Viṣṇu are mahā-kalpas, and all these are due to the Supreme Personality of Godhead, for no one else is the master of all creations.

To jsou pouze Brahmovy dny a Brahmā žije měsíce a roky a celý jeho život trvá sto let, takže si můžeme představit, kolik nastává stvoření pouze v kalpách. Pak jsou tu ještě vikalpy, které vytváří Mahā-Viṣṇu Svým dýcháním, jak je uvedeno v Brahma-saṁhitě (yasyaika-niśvasita-kālam athāvalambya jīvanti loma-vilajā jagad-aṇḍa-nāthāḥ). Brahmové žijí pouze po dobu jednoho výdechu Mahā-Viṣṇua. Nádechy a výdechy Viṣṇua jsou mahā-kalpy, a to vše existuje pouze díky Nejvyšší Osobnosti Božství, neboť On a nikdo jiný je Pánem všech stvoření.