Skip to main content

Text 14

Sloka 14

Devanagari

Dévanágarí

अधिदैवमथाध्यात्ममधिभूतमिति प्रभु: ।
अथैकं पौरुषं वीर्यं त्रिधाभिद्यत तच्छृणु ॥ १४ ॥

Text

Verš

adhidaivam athādhyātmam
adhibhūtam iti prabhuḥ
athaikaṁ pauruṣaṁ vīryaṁ
tridhābhidyata tac chṛṇu
adhidaivam athādhyātmam
adhibhūtam iti prabhuḥ
athaikaṁ pauruṣaṁ vīryaṁ
tridhābhidyata tac chṛṇu

Synonyms

Synonyma

adhidaivam — the controlling entities; atha — now; adhyātmam — the controlled entities; adhibhūtam — the material bodies; iti — thus; prabhuḥ — the Lord; atha — in this way; ekam — one only; pauruṣam — of His Lordship; vīryam — potency; tridhā — in three; abhidyata — divided; tat — that; śṛṇu — just hear from me.

adhidaivam — vládnoucí bytosti; atha — nyní; adhyātmam — ovládané bytosti; adhibhūtam — hmotná těla; iti — takto; prabhuḥ — Pán; atha — tímto způsobem; ekam — jediná; pauruṣam — Pánova; vīryam — energie; tridhā — na tři; abhidyata — rozdělená; tat — to; śṛṇu — slyš ode mne.

Translation

Překlad

Just hear from me how the potency of His Lordship divides one into three, called the controlling entities, the controlled entities and the material bodies, in the manner mentioned above.

Slyš ode mne, jak Pánova energie rozděluje jediné na trojí expanze, popsané výše jako vládnoucí bytosti, ovládané bytosti a hmotná těla.