Skip to main content

Text 44

ТЕКСТ 44

Devanagari

Деванагари

विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित् ।
विश्वामित्रो मखापेत ऊर्जमासं नयन्त्यमी ॥ ४४ ॥

Text

Текст

viṣṇur aśvataro rambhā
sūryavarcāś ca satyajit
viśvāmitro makhāpeta
ūrja-māsaṁ nayanty amī
вишн̣ур аш́ватаро рамбха̄
сӯрйаварча̄ш́ ча сатйаджит
виш́ва̄митро макха̄пета
ӯрджа-ма̄сам̇ найантй амӣ

Synonyms

Пословный перевод

viṣṇuḥ aśvataraḥ rambhā — Viṣṇu, Aśvatara and Rambhā; sūryavarcāḥ — Sūryavarcā; ca — and; satyajit — Satyajit; viśvāmitraḥ makhāpetaḥ — Viśvāmitra and Makhāpeta; ūrja-māsam — the month of Ūrja (Kārttika); nayanti — rule; amī — these.

вишн̣ух̣ аш́ватарах̣ рамбха̄ — Вишну, Ашватара и Рамбха; сӯрйаварча̄х̣ — Сурьяварча; ча — и; сатйаджит — Сатьяджит; виш́ва̄митрах̣ макха̄петах̣ — Вишвамитра и Макхапета; ӯрджа-ма̄сам — месяцем урджа (карттика); найанти — правят; амӣ — эти.

Translation

Перевод

Viṣṇu as the sun-god, Aśvatara as the Nāga, Rambhā as the Apsarā, Sūryavarcā as the Gandharva, Satyajit as the Yakṣa, Viśvāmitra as the sage and Makhāpeta as the Rākṣasa rule the month of Ūrja.

Над месяцем урджа главенствуют: как бог Солнца — Вишну, из нагов — Ашватара, из апсар — Рамбха, из гандхарвов — Сурьяварча, из якшей — Сатьяджит, из мудрецов — Вишвамитра, а из ракшасов — Макхапета.

Purport

Комментарий

All these sun-gods and their associates are mentioned in divisions in the Kūrma Purāṇa, as follows:

Все эти разные проявления бога Солнца и их спутники перечислены (по категориям) в «Курма-пуране»:

dhātāryamā ca mitraś ca
varuṇaś cendra eva ca
vivasvān atha pūṣā ca
parjanyaś cāṁśur eva ca
дха̄та̄рйама̄ ча митраш́ ча
варун̣аш́ чендра эва ча
вивасва̄н атха пӯша̄ ча
парджанйаш́ ча̄м̇ш́ур эва ча
bhagas tvaṣṭā ca viṣṇuś ca
ādityā dvādaśa smṛtāḥ
pulastyaḥ pulahaś cātrir
vasiṣṭo ’thāṅgirā bhṛguḥ
бхагас твашт̣а̄ ча вишн̣уш́ ча
а̄дитйа̄ два̄даш́а смр̣та̄х̣
пуластйах̣ пулахаш́ ча̄трир
васишт̣о ’тха̄н̇гира̄ бхр̣гух̣
gautamo ’tha bharadvājaḥ
kaśyapaḥ kratur eva ca
jamadagniḥ kauśikaś ca
munayo brahma-vādināḥ
гаутамо ’тха бхарадва̄джах̣
каш́йапах̣ кратур эва ча
джамадагних̣ кауш́икаш́ ча
мунайо брахма-ва̄дина̄х̣
rathakṛc cāpy athojāś ca
grāmaṇīḥ surucis tathā
ratha-citrasvanaḥ śrotā
aruṇaḥ senajit tathā
tārkṣya ariṣṭanemiś ca
ṛtajit satyajit tathā
ратхакр̣ч ча̄пй атходжа̄ш́ ча
гра̄ман̣ӣх̣ суручис татха̄
ратха-читрасванах̣ ш́рота̄
арун̣ах̣ сенаджит татха̄
та̄ркшйа аришт̣анемиш́ ча
р̣таджит сатйаджит татха̄
atha hetiḥ prahetiś ca
pauruṣeyo vadhas tathā
varyo vyāghras tathāpaś ca
vāyur vidyud divākaraḥ
атха хетих̣ прахетиш́ ча
паурушейо вадхас татха̄
варйо вйа̄гхрас татха̄паш́ ча
ва̄йур видйуд дива̄карах̣
brahmāpetaś ca vipendrā
yajñāpetaś ca rākṣakāḥ
vāsukiḥ kacchanīraś ca
takṣakaḥ śukra eva ca
брахма̄петаш́ ча випендра̄
йаджн̃а̄петаш́ ча ра̄кшака̄х̣
ва̄суких̣ каччханӣраш́ ча
такшаках̣ ш́укра эва ча
elāpatraḥ śaṅkhapālas
tathairāvata-saṁjñitaḥ
dhanañjayo mahāpadmas
tathā karkoṭako dvijāḥ
эла̄патрах̣ ш́ан̇кхапа̄лас
татхаира̄вата-сам̇джн̃итах̣
дханан̃джайо маха̄падмас
татха̄ каркот̣ако двиджа̄х̣
kambalo ’śvataraś caiva
vahanty enaṁ yathā-kramam
tumburur nārado hāhā
hūhūr viśvāvasus tathā
камбало ’ш́ватараш́ чаива
вахантй энам̇ йатха̄-крамам
тумбурур на̄радо ха̄ха̄
хӯхӯр виш́ва̄васус татха̄
ugraseno vasurucir
viśvavasur athāparaḥ
citrasenas tathorṇāyur
dhṛṭarāṣṭro dvijottamāḥ
уграсено васуручир
виш́вавасур атха̄парах̣
читрасенас татхорн̣а̄йур
дхр̣т̣ара̄шт̣ро двиджоттама̄х̣
sūryavarcā dvādaśaite
gandharvā gāyatāṁ varāḥ
kṛtasthaly apsaro-varyā
tathānyā puñjikasthalī
сӯрйаварча̄ два̄даш́аите
гандхарва̄ га̄йата̄м̇ вара̄х̣
кр̣тастхалй апсаро-варйа̄
татха̄нйа̄ пун̃джикастхалӣ
menakā sahajanyā ca
pramlocā ca dvijottamāḥ
anumlocā ghṛtācī ca
viśvācī corvaśī tathā
менака̄ сахаджанйа̄ ча
прамлоча̄ ча двиджоттама̄х̣
анумлоча̄ гхр̣та̄чӣ ча
виш́ва̄чӣ чорваш́ӣ татха̄
anyā ca pūrvacittiḥ syād
anyā caiva tilottamā
rambhā ceti dvija-śreṣṭhās
tathaivāpsarasaḥ smṛtāḥ
анйа̄ ча пӯрвачиттих̣ сйа̄д
анйа̄ чаива тилоттама̄
рамбха̄ чети двиджа-ш́решт̣ха̄с
татхаива̄псарасах̣ смр̣та̄х̣