Skip to main content

Text 50

Text 50

Devanagari

Devanagari

अस्त्वित्युक्त: स भगवान्व्रजे द्रोणो महायशा: ।
जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥ ५० ॥

Text

Texto

astv ity uktaḥ sa bhagavān
vraje droṇo mahā-yaśāḥ
jajñe nanda iti khyāto
yaśodā sā dharābhavat
astv ity uktaḥ sa bhagavān
vraje droṇo mahā-yaśāḥ
jajñe nanda iti khyāto
yaśodā sā dharābhavat

Synonyms

Palabra por palabra

astu — when Brahmā agreed, “Yes, it is all right”; iti uktaḥ — thus being ordered by him; saḥ — he (Droṇa); bhagavān — eternally the father of Kṛṣṇa (Bhagavān’s father is also Bhagavān); vraje — in Vrajabhūmi, Vṛndāvana; droṇaḥ — Droṇa, the most powerful Vasu; mahā-yaśāḥ — the very famous transcendentalist; jajñe — appeared; nandaḥ — as Nanda Mahārāja; iti — thus; khyātaḥ — is celebrated; yaśodā — as mother Yaśodā; — she; dharā — the same Dharā; abhavat — appeared.

astu — cuando Brahmā asintió: «Sí, de acuerdo»; iti uktaḥ — cuando él así lo ordenó; saḥ — él (Droṇa); bhagavān — eternamente el padre de Kṛṣṇa (el padre de Bhagavān también es Bhagavān); vraje — en Vrajabūmi, Vṛndāvana; droṇaḥ — Droṇa, el muy poderoso Vasu; mahā-yaśāḥ — el muy famoso trascendentalista; jajñe — nació; nandaḥ — en la forma de Nanda Mahārāja; iti — así; khyātaḥ — es famoso; yaśodā — en la forma de madre Yaśodā; — ella; dharā — la misma Dharā; abhavat — nació.

Translation

Traducción

When Brahmā said, “Yes, let it be so,” the most fortune Droṇa, who was equal to Bhagavān, appeared in Vrajapura, Vṛndāvana, as the most famous Nanda Mahārāja, and his wife, Dharā, appeared as mother Yaśodā.

Cuando Brahmā dijo: «Sí, que así sea», el muy afortunado Droṇa, que era igual a Bhagavān, nació en Vrajapura, Vṛndāvana, en la forma del muy famoso Nanda Mahārāja, y su esposa, Dharā, nació como madre Yaśodā.

Purport

Significado

Because whenever Kṛṣṇa appears on this earth He superficially needs a father and mother, Droṇa and Dharā, His eternal father and mother, appeared on earth before Kṛṣṇa as Nanda Mahārāja and Yaśodā. In contrast to Sutapā and Pṛśni, they did not undergo severe penances and austerities to become the father and mother of Kṛṣṇa. This is the difference between nitya-siddha and sādhana-siddha.

Siempre que hace Su advenimiento en la Tierra, Kṛṣṇa aparenta necesitar unos padres. Debido a ello, Droṇa y Dharā, Sus padres eternos, precedieron a Kṛṣṇa naciendo en la Tierra en las formas de Nanda Mahārāja y Yaśodā. En contraste con Sutapā y Pṛśnigarbha, no se sometieron a rigurosas penitencias y austeridades para llegar a ser padres de Kṛṣṇa. Esa es la diferencia entre nitya-siddha sādhana-siddha.