Skip to main content

Text 1

Text 1

Devanagari

Devanagari

श्रीशुक उवाच
गर्ग: पुरोहितो राजन् यदूनां सुमहातपा: ।
व्रजं जगाम नन्दस्य वसुदेवप्रचोदित: ॥ १ ॥

Text

Texto

śrī-śuka uvāca
gargaḥ purohito rājan
yadūnāṁ sumahā-tapāḥ
vrajaṁ jagāma nandasya
vasudeva-pracoditaḥ
śrī-śuka uvāca
gargaḥ purohito rājan
yadūnāṁ sumahā-tapāḥ
vrajaṁ jagāma nandasya
vasudeva-pracoditaḥ

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; gargaḥ — Garga Muni; purohitaḥ — the priest; rājan — O King Parīkṣit; yadūnām — of the Yadu dynasty; su-mahā-tapāḥ — highly elevated in austerity and penance; vrajam — to the village known as Vrajabhūmi; jagāma — went; nandasya — of Mahārāja Nanda; vasudeva-pracoditaḥ — being inspired by Vasudeva.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; gargaḥ — Garga Muni; purohitaḥ — el sacerdote; rājan — ¡oh, rey Parīkṣit!; yadūnām — de la dinastía Yadu; su-mahā-tapāḥ — muy elevado en cuanto a austeridades y penitencias; vrajam — a la aldea de Vrajabhūmi; jagāma — fue; nandasya — de Mahārāja Nanda; vasudeva-pracoditaḥ — inspirado por Vasudeva.

Translation

Traducción

Śukadeva Gosvāmī said: O Mahārāja Parīkṣit, the priest of the Yadu dynasty, namely Garga Muni, who was highly elevated in austerity and penance, was then inspired by Vasudeva to go see Nanda Mahārāja at his home.

Śukadeva Gosvāmī dijo: ¡Oh, Mahārāja Parīkṣit!, el sacerdote de la dinastía Yadu, Garga Muni, que era muy elevado en cuanto a austeridades y penitencias, inspirado por Vasudeva, fue a visitar el hogar de Nanda Mahārāja.