Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

श्रीशुक उवाच
गर्ग: पुरोहितो राजन् यदूनां सुमहातपा: ।
व्रजं जगाम नन्दस्य वसुदेवप्रचोदित: ॥ १ ॥

Text

Verš

śrī-śuka uvāca
gargaḥ purohito rājan
yadūnāṁ sumahā-tapāḥ
vrajaṁ jagāma nandasya
vasudeva-pracoditaḥ
śrī-śuka uvāca
gargaḥ purohito rājan
yadūnāṁ sumahā-tapāḥ
vrajaṁ jagāma nandasya
vasudeva-pracoditaḥ

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; gargaḥ — Garga Muni; purohitaḥ — the priest; rājan — O King Parīkṣit; yadūnām — of the Yadu dynasty; su-mahā-tapāḥ — highly elevated in austerity and penance; vrajam — to the village known as Vrajabhūmi; jagāma — went; nandasya — of Mahārāja Nanda; vasudeva-pracoditaḥ — being inspired by Vasudeva.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; gargaḥ — Gargamuni; purohitaḥ — kněz; rājan — ó králi Parīkṣite; yadūnām — Yaduovské dynastie; su-mahā-tapāḥ — velmi pokročilý v askezi; vrajam — do vesnice Nandy Mahārāje; jagāma — šel; nandasya — Nandy Mahārāje; vasudeva-pracoditaḥ — na popud Vasudevy.

Translation

Překlad

Śukadeva Gosvāmī said: O Mahārāja Parīkṣit, the priest of the Yadu dynasty, namely Garga Muni, who was highly elevated in austerity and penance, was then inspired by Vasudeva to go see Nanda Mahārāja at his home.

Śukadeva Gosvāmī řekl: Ó Mahārāji Parīkṣite, Vasudeva pak pobídl Gargamuniho, kněze Yaduovské dynastie, který byl velmi pokročilý v askezi, aby šel navštívit Nandu Mahārāje do jeho domu.