Skip to main content

Text 23

Text 23

Devanagari

Devanagari

नापश्यत्कश्चनात्मानं परं चापि विमोहित: ।
तृणावर्तनिसृष्टाभि: शर्कराभिरुपद्रुत: ॥ २३ ॥

Text

Texto

nāpaśyat kaścanātmānaṁ
paraṁ cāpi vimohitaḥ
tṛṇāvarta-nisṛṣṭābhiḥ
śarkarābhir upadrutaḥ
nāpaśyat kaścanātmānaṁ
paraṁ cāpi vimohitaḥ
tṛṇāvarta-nisṛṣṭābhiḥ
śarkarābhir upadrutaḥ

Synonyms

Palabra por palabra

na — not; apaśyat — saw; kaścana — anyone; ātmānam — himself; param ca api — or another; vimohitaḥ — being illusioned; tṛṇāvarta-nisṛṣṭābhiḥ — thrown by Tṛṇāvartāsura; śarkarābhiḥ — by the sands; upadrutaḥ — and thus being disturbed.

na — no; apaśyat — veían; kaścana — a nadie; ātmānam — a sí mismo; param ca api — o a otro; vimohitaḥ — confusos; tṛṇāvarta-nisṛṣṭābhiḥ — arrojadas por Tṛṇāvartāsura; śarkarābhiḥ — por la arena; upadrutaḥ — verse así perturbados.

Translation

Traducción

Because of the bits of sand thrown about by Tṛṇāvarta, people could not see themselves or anyone else, and thus they were illusioned and disturbed.

Debido a la arena que Tṛṇāvarta había lanzado por todas partes, las personas no podían verse ni a sí mismas ni a los demás, y eso les causaba trastorno y confusión.