Text 17
Sloka 17
Devanagari
Dévanágarí
भगवांस्तदुपश्रुत्य दुर्यशो लिप्तमात्मनि ।
मार्ष्टुं प्रसेनपदवीमन्वपद्यत नागरै: ॥ १७ ॥
मार्ष्टुं प्रसेनपदवीमन्वपद्यत नागरै: ॥ १७ ॥
Text
Verš
bhagavāṁs tad upaśrutya
duryaśo liptam ātmani
mārṣṭuṁ prasena-padavīm
anvapadyata nāgaraiḥ
duryaśo liptam ātmani
mārṣṭuṁ prasena-padavīm
anvapadyata nāgaraiḥ
bhagavāṁs tad upaśrutya
duryaśo liptam ātmani
mārṣṭuṁ prasena-padavīm
anvapadyata nāgaraiḥ
duryaśo liptam ātmani
mārṣṭuṁ prasena-padavīm
anvapadyata nāgaraiḥ
Synonyms
Synonyma
Translation
Překlad
When Lord Kṛṣṇa heard this rumor, He wanted to remove the stain on His reputation. So He took some of Dvārakā’s citizens with Him and set out to retrace Prasena’s path.
Když se Pán Kṛṣṇa doslechl tuto zvĕst, chtĕl odstranit poskvrnĕní své povĕsti. Vzal tedy s sebou nĕkolik obyvatel Dvāraky a vydal se zpĕt po Prasenovĕ stopĕ.