Skip to main content

Text 27

Sloka 27

Devanagari

Dévanágarí

भ्रातर्मम सुत: कच्चिन्मात्रा सह भवद्‌व्रजे ।
तातं भवन्तं मन्वानो भवद्‌भ्यामुपलालित: ॥ २७ ॥

Text

Verš

bhrātar mama sutaḥ kaccin
mātrā saha bhavad-vraje
tātaṁ bhavantaṁ manvāno
bhavadbhyām upalālitaḥ
bhrātar mama sutaḥ kaccin
mātrā saha bhavad-vraje
tātaṁ bhavantaṁ manvāno
bhavadbhyām upalālitaḥ

Synonyms

Synonyma

bhrātaḥ — my dear brother; mama — my; sutaḥ — son (Baladeva, born of Rohiṇī); kaccit — whether; mātrā saha — with His mother, Rohiṇī; bhavat-vraje — in your house; tātam — as father; bhavantam — unto you; manvānaḥ — thinking; bhavadbhyām — by you and your wife, Yaśodā; upalālitaḥ — properly being raised.

bhrātaḥ — můj milý bratře; mama — můj; sutaḥ — syn (Baladeva, který se narodil Rohiṇī); kaccit — zdali; mātrā saha — se svou matkou Rohiṇī; bhavat-vraje — ve tvém domě; tātam — za otce; bhavantam — tebe; manvānaḥ — považující; bhavadbhyām — tebou a tvou ženou Yaśodou; upalālitaḥ — řádně vychováván.

Translation

Překlad

My son Baladeva, being raised by you and your wife, Yaśodādevī, considers you His father and mother. Is He living very peacefully in your home with His real mother, Rohiṇī?

“Můj syn Baladeva, kterého ty a tvá žena Yaśodādevī vychováváte, vás považuje za svého otce a matku. Žije v tvém domě se svou skutečnou matkou Rohiṇī v klidu a pokoji?”