Skip to main content

Text 22

Sloka 22

Devanagari

Dévanágarí

पूजित: सुखमासीन: पृष्ट्वानामयमाद‍ृत: ।
प्रसक्तधी: स्वात्मजयोरिदमाह विशाम्पते ॥ २२ ॥

Text

Verš

pūjitaḥ sukham āsīnaḥ
pṛṣṭvānāmayam ādṛtaḥ
prasakta-dhīḥ svātmajayor
idam āha viśāmpate
pūjitaḥ sukham āsīnaḥ
pṛṣṭvānāmayam ādṛtaḥ
prasakta-dhīḥ svātmajayor
idam āha viśāmpate

Synonyms

Synonyma

pūjitaḥ — Vasudeva having been so dearly welcomed; sukham āsīnaḥ — having been given a place to sit comfortably; pṛṣṭvā — asking; anāmayam — all-auspicious inquiries; ādṛtaḥ — being honored and respectfully received; prasakta-dhīḥ — because of his being very much attached; sva-ātmajayoḥ — to his own two sons, Kṛṣṇa and Balarāma; idam — the following; āha — inquired; viśām-pate — O Mahārāja Parīkṣit.

pūjitaḥ — když byl Vasudeva takto mile uvítán; sukham āsīnaḥ — když dostal pohodlné místo k sezení; pṛṣṭvā — ptal se; anāmayam — příznivé otázky; ādṛtaḥ — uctivě přivítaný; prasakta-dhīḥ — vlivem své silné připoutanosti; sva-ātmajayoḥ — na své dva syny, Kṛṣṇu a Balarāmu; idam — jak bude uvedeno dále; āha — ptal se; viśām-pate — ó Mahārāji Parīkṣite.

Translation

Překlad

O Mahārāja Parīkṣit, having thus been received and welcomed by Nanda Mahārāja with honor, Vasudeva sat down very peacefully and inquired about his own two sons because of intense love for them.

Ó Mahārāji Parīkṣite, když byl Vasudeva Nandou Mahārājem takto uctivě přivítán, pohodlně se usadil a z hluboké lásky ke svým dvěma synům se ptal, jak se Jim daří.