Skip to main content

Text 28

Sloka 28

Devanagari

Dévanágarí

श्रीशुक उवाच
कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषित: ।
देवकीवसुदेवाभ्यामनुज्ञातोऽविशद् गृहम् ॥ २८ ॥

Text

Verš

śrī-śuka uvāca
kaṁsa evaṁ prasannābhyāṁ
viśuddhaṁ pratibhāṣitaḥ
devakī-vasudevābhyām
anujñāto ’viśad gṛham
śrī-śuka uvāca
kaṁsa evaṁ prasannābhyāṁ
viśuddhaṁ pratibhāṣitaḥ
devakī-vasudevābhyām
anujñāto ’viśad gṛham

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; kaṁsaḥ — King Kaṁsa; evam — thus; prasannābhyām — who were very much appeased; viśuddham — in purity; pratibhāṣitaḥ — being answered; devakī-vasudevābhyām — by Devakī and Vasudeva; anujñātaḥ — taking permission; aviśat — entered; gṛham — his own palace.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; kaṁsaḥ — král Kaṁsa; evam — takto; prasannābhyām — kteří byli dokonale uklidněni; viśuddham — s čistotou; pratibhāṣitaḥ — když mu bylo odpovězeno; devakī-vasudevābhyām — Devakī a Vasudevou; anujñātaḥ — poté, co si vyžádal jejich svolení; aviśat — vešel; gṛham — do svého paláce.

Translation

Překlad

Śukadeva Gosvāmī continued: Thus having been addressed in purity by Devakī and Vasudeva, who were very much appeased, Kaṁsa felt pleased, and with their permission he entered his home.

Śukadeva Gosvāmī pokračoval: Kaṁsu potěšilo, když ho Devakī a Vasudeva, kteří byli dokonale uklidněni, oslovili s takovou čistotou, a s jejich svolením vešel do svého domu.