Skip to main content

Text 41

Text 41

Devanagari

Devanagari

अद‍ृष्ट्वान्यतमं लोके शीलौदार्यगुणै: समम् ।
अहं सुतो वामभवं पृश्न‍िगर्भ इति श्रुत: ॥ ४१ ॥

Text

Texto

adṛṣṭvānyatamaṁ loke
śīlaudārya-guṇaiḥ samam
ahaṁ suto vām abhavaṁ
pṛśnigarbha iti śrutaḥ
adṛṣṭvānyatamaṁ loke
śīlaudārya-guṇaiḥ samam
ahaṁ suto vām abhavaṁ
pṛśnigarbha iti śrutaḥ

Synonyms

Palabra por palabra

adṛṣṭvā — not finding; anyatamam — anyone else; loke — in this world; śīla-audārya-guṇaiḥ — with the transcendental qualities of good character and magnanimity; samam — equal to you; aham — I; sutaḥ — the son; vām — of both of you; abhavam — became; pṛśni-garbhaḥ — celebrated as born of Pṛśni; iti — thus; śrutaḥ — I am known.

adṛṣṭvā — sin encontrar; anyatamam — a nadie más; loke — en este mundo; śīla-audārya-guṇaiḥ — con buen carácter, magnanimidad y otras cualidades trascendentales; samam — igual a ustedes; aham — Yo; sutaḥ — el hijo; vām — de ustedes; abhavam — fui; pṛśni-garbhaḥ — conocido por haber nacido de Pṛśni; iti — así; śrutaḥ — soy conocido.

Translation

Traducción

Since I found no one else as highly elevated as you in simplicity and other qualities of good character, I appeared in this world as Pṛśnigarbha, or one who is celebrated as having taken birth from Pṛśni.

Yo no encontré a nadie tan elevado como ustedes en lo que se refiere a la sencillez y a las cualidades que revelan un buen carácter, y por ello vine a este mundo en la forma de Pṛśnigarbha, «el que es famoso por haber nacido de Pṛśni».

Purport

Significado

In the Tretā-yuga the Lord appeared as Pṛśnigarbha. Śrīla Viśvanātha Cakravartī Ṭhākura says, pṛśnigarbha iti so ’yaṁ tretā-yugāvatāro lakṣyate.

En Tretā-yuga, el Señor advino en la forma de Pṛśnigarbha. Śrīla Viśvanātha Cakravartī Ṭhākura dice: pṛśnigarbha iti so 'yaṁ tretā-yugāvatāro lakṣyate.