Skip to main content

Text 40

Sloka 40

Devanagari

Dévanágarí

श्रीसूत उवाच
इत्थं द्विजा यादवदेवदत्त:
श्रुत्वा स्वरातुश्चरितं विचित्रम् ।
पप्रच्छ भूयोऽपि तदेव पुण्यं
वैयासकिं यन्निगृहीतचेता: ॥ ४० ॥

Text

Verš

śrī-sūta uvāca
itthaṁ dvijā yādavadeva-dattaḥ
śrutvā sva-rātuś caritaṁ vicitram
papraccha bhūyo ’pi tad eva puṇyaṁ
vaiyāsakiṁ yan nigṛhīta-cetāḥ
śrī-sūta uvāca
itthaṁ dvijā yādavadeva-dattaḥ
śrutvā sva-rātuś caritaṁ vicitram
papraccha bhūyo ’pi tad eva puṇyaṁ
vaiyāsakiṁ yan nigṛhīta-cetāḥ

Synonyms

Synonyma

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī spoke to the assembled saints at Naimiṣāraṇya; ittham — in this way; dvijāḥ — O learned brāhmaṇas; yādava-deva-dattaḥ — Mahārāja Parīkṣit (or Mahārāja Yudhiṣṭhira), who was protected by Yādavadeva, Kṛṣṇa; śrutvā — hearing; sva-rātuḥ — of Kṛṣṇa, who was his savior within the womb of his mother, Uttarā; caritam — the activities; vicitram — all wonderful; papraccha — inquired; bhūyaḥ api — even again; tat eva — such activities; puṇyam — which are always full of pious activities (śṛṇvatāṁ sva-kathāḥ kṛṣṇaḥ puṇya-śravaṇa-kīrtanaḥ: to hear about Kṛṣṇa is always pious); vaiyāsakim — unto Śukadeva Gosvāmī; yat — because; nigṛhīta-cetāḥ — Parīkṣit Mahārāja had already become steady in hearing about Kṛṣṇa.

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī promluvil ke světcům shromážděným v Naimiṣāraṇyi; ittham — takto; dvijāḥ — ó učení brāhmaṇové; yādava-deva-dattaḥ — Mahārāja Parīkṣit (či Mahārāja Yudhiṣṭhira), jehož chránil Yādavadeva, Kṛṣṇa; śrutvā — když slyšel; sva-rātuḥ — Kṛṣṇy, jenž ho zachránil v lůně jeho matky Uttary; caritam — činnosti; vicitram — úžasné; papraccha — otázal se; bhūyaḥ api — ještě znovu; tat eva — tyto činnosti; puṇyam — jež jsou vždy velmi ctnostné (śṛṇvatāṁ sva-kathāḥ kṛṣṇaḥ puṇya-śravaṇa-kīrtanaḥ, naslouchat o Kṛṣṇovi je vždy ctnostné); vaiyāsakim — Śukadevy Gosvāmīho; yat — protože; nigṛhīta-cetāḥ — Parīkṣit Mahārāja si již navykl naslouchat o Kṛṣṇovi.

Translation

Překlad

Śrī Sūta Gosvāmī said: O learned saints, the childhood pastimes of Śrī Kṛṣṇa are very wonderful. Mahārāja Parīkṣit, after hearing about those pastimes of Kṛṣṇa, who had saved him in the womb of his mother, became steady in his mind and again inquired from Śukadeva Gosvāmī to hear about those pious activities.

Śrī Sūta Gosvāmī pravil: “Ó učení světci, dětské zábavy Śrī Kṛṣṇy jsou naprosto úžasné. Mahārāja Parīkṣit ovládl nasloucháním o těchto zábavách Kṛṣṇy, který ho zachránil v lůně jeho matky, svou mysl a znovu se otázal Śukadevy Gosvāmīho, aby mohl o těchto ctnostných činnostech naslouchat dále.”