Skip to main content

Text 22

Sloka 22

Devanagari

Dévanágarí

आस्तृतायाममार्गोऽयं रसनां प्रतिगर्जति ।
एषामन्तर्गतं ध्वान्तमेतदप्यन्तराननम् ॥ २२ ॥

Text

Verš

āstṛtāyāma-mārgo ’yaṁ
rasanāṁ pratigarjati
eṣāṁ antar-gataṁ dhvāntam
etad apy antar-ānanam
āstṛtāyāma-mārgo ’yaṁ
rasanāṁ pratigarjati
eṣāṁ antar-gataṁ dhvāntam
etad apy antar-ānanam

Synonyms

Synonyma

āstṛta-āyāma — the length and breadth; mārgaḥ ayam — a broad way; rasanām — the tongue; pratigarjati — resembles; eṣām antaḥ-gatam — on the inside of the mountains; dhvāntam — darkness; etat — this; api — indeed; antaḥ-ānanam — the inside of the mouth.

āstṛta-āyāma — délka a šířka; mārgaḥ ayam — široká cesta; rasanām — jazyk; pratigarjati — připomíná; eṣām antaḥ-gatam — uvnitř hor; dhvāntam — temnota; etat — tato; api — jistě; antaḥ-ānanam — vnitřek tlamy.

Translation

Překlad

In length and breadth the animal’s tongue resembles a broad traffic-way, and the inside of its mouth is very, very dark, like a cave in a mountain.

“Jazyk tohoto zvířete svou délkou a šířkou připomíná širokou cestu a vnitřek jeho tlamy je velice temný, jako jeskyně uvnitř hory.”