Skip to main content

Text 34

Text 34

Devanagari

Devanagari

तथा यशोदारोहिण्यावेकं शकटमास्थिते ।
रेजतु: कृष्णरामाभ्यां तत्कथाश्रवणोत्सुके ॥ ३४ ॥

Text

Texto

tathā yaśodā-rohiṇyāv
ekaṁ śakaṭam āsthite
rejatuḥ kṛṣṇa-rāmābhyāṁ
tat-kathā-śravaṇotsuke
tathā yaśodā-rohiṇyāv
ekaṁ śakaṭam āsthite
rejatuḥ kṛṣṇa-rāmābhyāṁ
tat-kathā-śravaṇotsuke

Synonyms

Palabra por palabra

tathā — as well as; yaśodā-rohiṇyau — both mother Yaśodā and mother Rohiṇī; ekam śakaṭam — on one bullock cart; āsthite — seated; rejatuḥ — very beautiful; kṛṣṇa-rāmābhyām — Kṛṣṇa and Balarāma, along with Their mothers; tat-kathā — of the pastimes of Kṛṣṇa and Balarāma; śravaṇa-utsuke — being situated in hearing with great transcendental pleasure.

tathā — así como; yaśodā-rohiṇyau — tanto madre Yaśodā como madre Rohiṇī; ekam śakaṭam — en un carro de bueyes; āsthite — sentadas; rejatuḥ — muy hermosos; kṛṣṇa-rāmābhyām — Kṛṣṇa y Balarāma, junto con Sus madres; tat-kathā — de los pasatiempos de Kṛṣṇa y Balarāma; śravaṇa-utsuke — absortas en escuchar con gran placer trascendental.

Translation

Traducción

Thus hearing about the pastimes of Kṛṣṇa and Balarāma with great pleasure, mother Yaśodā and Rohiṇīdevī, so as not to be separated from Kṛṣṇa and Balarāma for even a moment, got up with Them on one bullock cart. In this situation, they all looked very beautiful.

Muy complacidas de escuchar los pasatiempos de Kṛṣṇa y Balarāma, madre Yaśodā y Rohiṇīdevī, para no separarse de Kṛṣṇa y Balarāma ni por un momento, se subieron con ellos en un carromato. En esa situación, todos tenían un aspecto muy hermoso.

Purport

Significado

It appears that mother Yaśodā and Rohiṇī could not be separated from Kṛṣṇa and Balarāma even for a moment. They used to pass their time either by taking care of Kṛṣṇa and Balarāma or by chanting about Their pastimes. Thus mother Yaśodā and Rohiṇī looked very beautiful.

Parece ser que madre Yaśodā y Rohiṇī no podían separarse de Kṛṣṇa y Balarāma ni por un momento. Solían pasar el tiempo, o bien cuidando de Kṛṣṇa y Balarāma, o bien cantando acerca de Sus pasatiempos. De ese modo, madre Yaśodā y Rohiṇī aparecían muy hermosas.