Skip to main content

Text 29

Text 29

Devanagari

Devanagari

तत्तत्राद्यैव यास्याम: शकटान् युङ्त मा चिरम् ।
गोधनान्यग्रतो यान्तु भवतां यदि रोचते ॥ २९ ॥

Text

Texto

tat tatrādyaiva yāsyāmaḥ
śakaṭān yuṅkta mā ciram
godhanāny agrato yāntu
bhavatāṁ yadi rocate
tat tatrādyaiva yāsyāmaḥ
śakaṭān yuṅkta mā ciram
godhanāny agrato yāntu
bhavatāṁ yadi rocate

Synonyms

Palabra por palabra

tat — therefore; tatra — there; adya eva — just today; yāsyāmaḥ — let us go; śakaṭān — all the carts; yuṅkta — make ready; ciram — without delay; go-dhanāni — all the cows; agrataḥ — in front; yāntu — let them go; bhavatām — of all of you; yadi — if; rocate — it is pleasing to accept it.

tat — por lo tanto; tatra — allí; adya eva — hoy mismo; yāsyāmaḥ — vayamos; śakaṭān — todos los carros; yuṅkta — preparemos; ciram — sin demora; go-dhanāni — todas las vacas; agrataḥ — en frente; yāntu — que vayan; bhavatām — de todos ustedes; yadi — si; rocate — les complace aceptarlo.

Translation

Traducción

Therefore, let us immediately go today. There is no need to wait any further. If you agree to my proposal, let us prepare all the bullock carts and put the cows in front of us, and let us go there.

Por lo tanto, vayámonos inmediatamente, hoy mismo. No hay por qué esperar más. Si están de acuerdo conmigo, preparemos los carros de bueyes, situemos las vacas por delante y vayámonos.