Skip to main content

Texts 30-31

Texts 30-31

Devanagari

Devanagari

त्वमेक: सर्वभूतानां देहास्वात्मेन्द्रियेश्वर: ।
त्वमेव कालो भगवान् विष्णुरव्यय ईश्वर: ॥ ३० ॥
त्वं महान् प्रकृति: सूक्ष्मा रज:सत्त्वतमोमयी ।
त्वमेव पुरुषोऽध्यक्ष: सर्वक्षेत्रविकारवित् ॥ ३१ ॥

Text

Texto

tvam ekaḥ sarva-bhūtānāṁ
dehāsv-ātmendriyeśvaraḥ
tvam eva kālo bhagavān
viṣṇur avyaya īśvaraḥ
tvam ekaḥ sarva-bhūtānāṁ
dehāsv-ātmendriyeśvaraḥ
tvam eva kālo bhagavān
viṣṇur avyaya īśvaraḥ
tvaṁ mahān prakṛtiḥ sūkṣmā
rajaḥ-sattva-tamomayī
tvam eva puruṣo ’dhyakṣaḥ
sarva-kṣetra-vikāra-vit
tvaṁ mahān prakṛtiḥ sūkṣmā
rajaḥ-sattva-tamomayī
tvam eva puruṣo ’dhyakṣaḥ
sarva-kṣetra-vikāra-vit

Synonyms

Palabra por palabra

tvam — Your Lordship; ekaḥ — one; sarva-bhūtānām — of all living entities; deha — of the body; asu — of the life force; ātma — of the soul; indriya — of the senses; īśvaraḥ — the Supersoul, the controller; tvam — Your Lordship; eva — indeed; kālaḥ — the time factor; bhagavān — the Supreme Personality of Godhead; viṣṇuḥ — all-pervading; avyayaḥ — imperishable; īśvaraḥ — controller; tvam — Your Lordship; mahān — the greatest; prakṛtiḥ — the cosmic manifestation; sūkṣmā — subtle; rajaḥ-sattva-tamaḥ-mayī — consisting of three modes of nature (passion, goodness and ignorance); tvam eva — Your Lordship is indeed; puruṣaḥ — the Supreme Person; adhyakṣaḥ — the proprietor; sarva-kṣetra — in all living entities; vikāra-vit — knowing the restless mind.

tvam — Tu Señoría; ekaḥ — uno; sarva-bhūtānām — de todas las entidades vivientes; deha — del cuerpo; asu — de la fuerza vital; ātma — del alma; indriya — de los sentidos; īśvaraḥ — la Superalma, el controlador; tvam — Tu Señoría; eva — en verdad; kālaḥ — el factor tiempo; bhagavān — la Suprema Personalidad de Dios; viṣṇuḥ — omnipresente; avyayaḥ — imperecedero; īśvaraḥ — el controlador; tvam — Tu Señoría; mahān — el más grande; prakṛtiḥ — la manifestación cósmica; sūkṣmā — sutil; rajaḥ-sattva-tamaḥ-mayī — formada por las tres modalidades de la naturaleza (pasión, bondad e ignorancia); tvam eva — Tu Señoría es en verdad; puruṣaḥ — la Persona Suprema; adhyakṣaḥ — el propietario; sarva-kṣetra — en todas las entidades vivientes; vikāra-vit — que conoces la inquieta mente.

Translation

Traducción

You are the Supreme Personality of Godhead, the controller of everything. The body, life, ego and senses of every living entity are Your own self. You are the Supreme Person, Viṣṇu, the imperishable controller. You are the time factor, the immediate cause, and You are material nature, consisting of the three modes passion, goodness and ignorance. You are the original cause of this material manifestation. You are the Supersoul, and therefore You know everything within the core of the heart of every living entity.

Tú eres la Suprema Personalidad de Dios, el controlador de todo. El cuerpo, la vida, el ego y los sentidos de todas las entidades vivientes son Tu propio ser. Tú eres la Persona Suprema, Viṣṇu, el controlador imperecedero. Tú eres el factor tiempo, la causa inmediata, y eres la naturaleza material formada por las tres modalidades, pasión, bondad e ignorancia. Tú eres la causa original de la manifestación material. Tú eres la Superalma, y por ello conoces todo lo que hay en lo más hondo del corazón de cada entidad viviente.

Purport

Significado

Śrīpāda Madhvācārya has quoted from the Vāmana Purāṇa as follows:

Śrīpāda Madhvācārya presenta la siguiente cita del Vāmana Purāṇa:

rūpyatvāt tu jagad rūpaṁ
viṣṇoḥ sākṣāt sukhātmakam
nitya-pūrṇaṁ samuddiṣṭaṁ
svarūpaṁ paramātmanaḥ
rūpyatvāt tu jagad rūpaṁ
viṣṇoḥ sākṣāt sukhātmakam
nitya-pūrṇaṁ samuddiṣṭaṁ
svarūpaṁ paramātmanaḥ