Skip to main content

Texts 30-31

Sloka 30-31

Devanagari

Dévanágarí

त्वमेक: सर्वभूतानां देहास्वात्मेन्द्रियेश्वर: ।
त्वमेव कालो भगवान् विष्णुरव्यय ईश्वर: ॥ ३० ॥
त्वं महान् प्रकृति: सूक्ष्मा रज:सत्त्वतमोमयी ।
त्वमेव पुरुषोऽध्यक्ष: सर्वक्षेत्रविकारवित् ॥ ३१ ॥

Text

Verš

tvam ekaḥ sarva-bhūtānāṁ
dehāsv-ātmendriyeśvaraḥ
tvam eva kālo bhagavān
viṣṇur avyaya īśvaraḥ
tvam ekaḥ sarva-bhūtānāṁ
dehāsv-ātmendriyeśvaraḥ
tvam eva kālo bhagavān
viṣṇur avyaya īśvaraḥ
tvaṁ mahān prakṛtiḥ sūkṣmā
rajaḥ-sattva-tamomayī
tvam eva puruṣo ’dhyakṣaḥ
sarva-kṣetra-vikāra-vit
tvaṁ mahān prakṛtiḥ sūkṣmā
rajaḥ-sattva-tamomayī
tvam eva puruṣo ’dhyakṣaḥ
sarva-kṣetra-vikāra-vit

Synonyms

Synonyma

tvam — Your Lordship; ekaḥ — one; sarva-bhūtānām — of all living entities; deha — of the body; asu — of the life force; ātma — of the soul; indriya — of the senses; īśvaraḥ — the Supersoul, the controller; tvam — Your Lordship; eva — indeed; kālaḥ — the time factor; bhagavān — the Supreme Personality of Godhead; viṣṇuḥ — all-pervading; avyayaḥ — imperishable; īśvaraḥ — controller; tvam — Your Lordship; mahān — the greatest; prakṛtiḥ — the cosmic manifestation; sūkṣmā — subtle; rajaḥ-sattva-tamaḥ-mayī — consisting of three modes of nature (passion, goodness and ignorance); tvam eva — Your Lordship is indeed; puruṣaḥ — the Supreme Person; adhyakṣaḥ — the proprietor; sarva-kṣetra — in all living entities; vikāra-vit — knowing the restless mind.

tvam — Ty, Pane; ekaḥ — jeden; sarva-bhūtānām — všech živých bytostí; deha — těla; asu — životní síly; ātma — duše; indriya — smyslů; īśvaraḥ — Nadduše, vládce; tvam — Ty, Pane; eva — jistě; kālaḥ — čas; bhagavān — Nejvyšší Osobnost Božství; viṣṇuḥ — všeprostupující; avyayaḥ — nezničitelný; īśvaraḥ — vládce; tvam — Ty, Pane; mahān — největší; prakṛtiḥ — vesmírný projev; sūkṣmā — subtilní; rajaḥ-sattva-tamaḥ-mayī — skládající se ze tří kvalit přírody (vášně, dobra a nevědomosti); tvam eva — Ty, Pane, jsi zajisté; puruṣaḥ — Nejvyšší Osoba; adhyakṣaḥ — vlastník; sarva-kṣetra — všech živých bytostí; vikāra-vit — znající neklidnou mysl.

Translation

Překlad

You are the Supreme Personality of Godhead, the controller of everything. The body, life, ego and senses of every living entity are Your own self. You are the Supreme Person, Viṣṇu, the imperishable controller. You are the time factor, the immediate cause, and You are material nature, consisting of the three modes passion, goodness and ignorance. You are the original cause of this material manifestation. You are the Supersoul, and therefore You know everything within the core of the heart of every living entity.

“Jsi Nejvyšší Osobnost Božství, vládce všeho. Tělo, životní síla, ego a smysly každé živé bytosti jsi Ty sám. Jsi Nejvyšší Osoba, Viṣṇu, nezničitelný vládce. Jsi čas, bezprostřední příčina a hmotná příroda, skládající se ze tří kvalit; vášně, dobra a nevědomosti. Jsi původní příčinou tohoto hmotného projevu. Jsi Nadduše, a proto víš o všem, co se skrývá v hloubi srdce každé živé bytosti.”

Purport

Význam

Śrīpāda Madhvācārya has quoted from the Vāmana Purāṇa as follows:

Śrīpāda Madhvācārya cituje z Vāmana Purāṇy:

rūpyatvāt tu jagad rūpaṁ
viṣṇoḥ sākṣāt sukhātmakam
nitya-pūrṇaṁ samuddiṣṭaṁ
svarūpaṁ paramātmanaḥ
rūpyatvāt tu jagad rūpaṁ
viṣṇoḥ sākṣāt sukhātmakam
nitya-pūrṇaṁ samuddiṣṭaṁ
svarūpaṁ paramātmanaḥ