Skip to main content

Text 61

Text 61

Devanagari

Devanagari

तथेति सुतमादाय ययावानकदुन्दुभि: । नाभ्यनन्दत तद्वाक्यमसतोऽविजितात्मन: ॥ ६१ ॥

Text

Texto

tatheti sutam ādāya
yayāv ānakadundubhiḥ
nābhyanandata tad-vākyam
asato ’vijitātmanaḥ
tatheti sutam ādāya
yayāv ānakadundubhiḥ
nābhyanandata tad-vākyam
asato ’vijitātmanaḥ

Synonyms

Palabra por palabra

tathā — very well; iti — thus; sutam ādāya — taking back his child; yayau — left that place; ānakadundubhiḥ — Vasudeva; na abhyanandata — did not very much value; tat-vākyam — the words (of Kaṁsa); asataḥ — who was without character; avijita-ātmanaḥ — and without self-control.

tathā — muy bien; iti — así; sutam ādāya — llevándose al niño; yayau — abandonó el lugar; ānakadundubhiḥ — Vasudeva; na abhyanandata — no dio mucho valor; tat-vākyam — a las palabras (de Kaṁsa); asataḥ — que no tenía buenas cualidades; avijita-ātmanaḥ — y sin dominio de sí mismo.

Translation

Traducción

Vasudeva agreed and took his child back home, but because Kaṁsa had no character and no self-control, Vasudeva knew that he could not rely on Kaṁsa’s word.

Vasudeva asintió y regresó a su casa con el niño. Sin embargo, como Kaṁsa no era un hombre de buenas cualidades y no sabía dominarse, Vasudeva sabía que no podía confiar en su palabra.