Skip to main content

Text 61

Sloka 61

Devanagari

Dévanágarí

तथेति सुतमादाय ययावानकदुन्दुभि: । नाभ्यनन्दत तद्वाक्यमसतोऽविजितात्मन: ॥ ६१ ॥

Text

Verš

tatheti sutam ādāya
yayāv ānakadundubhiḥ
nābhyanandata tad-vākyam
asato ’vijitātmanaḥ
tatheti sutam ādāya
yayāv ānakadundubhiḥ
nābhyanandata tad-vākyam
asato ’vijitātmanaḥ

Synonyms

Synonyma

tathā — very well; iti — thus; sutam ādāya — taking back his child; yayau — left that place; ānakadundubhiḥ — Vasudeva; na abhyanandata — did not very much value; tat-vākyam — the words (of Kaṁsa); asataḥ — who was without character; avijita-ātmanaḥ — and without self-control.

tathā — velmi dobře; iti — tak; sutam ādāya — beroucí si dítě zpátky; yayau — opustil to místo; ānakadundubhiḥ — Vasudeva; na abhyanandata — nehodnotící příliš vysoko; tat-vākyam — ta slova (Kaṁsy); asataḥ — bezcharakterní; avijita-ātmanaḥ — a nedovedl se ovládat.

Translation

Překlad

Vasudeva agreed and took his child back home, but because Kaṁsa had no character and no self-control, Vasudeva knew that he could not rely on Kaṁsa’s word.

Vasudeva přikývl a vzal si dítě zpátky domů, ale jelikož Kaṁsa byl bezcharakterní a nedovedl se ovládat, Vasudeva věděl, že se na jeho slovo nemůže spolehnout.