Skip to main content

Text 51

Sloka 51

Devanagari

Dévanágarí

तत्राहामर्षितो भीमस्तस्य श्रेयान् वध: स्मृत: ।
न भर्तुर्नात्मनश्चार्थे योऽहन् सुप्तान् शिशून् वृथा ॥ ५१ ॥

Text

Verš

tatrāhāmarṣito bhīmas
tasya śreyān vadhaḥ smṛtaḥ
na bhartur nātmanaś cārthe
yo ’han suptān śiśūn vṛthā
tatrāhāmarṣito bhīmas
tasya śreyān vadhaḥ smṛtaḥ
na bhartur nātmanaś cārthe
yo ’han suptān śiśūn vṛthā

Synonyms

Synonyma

tatra — thereupon; āha — said; amarṣitaḥ — in an angry mood; bhīmaḥ — Bhīma; tasya — his; śreyān — ultimate good; vadhaḥ — killing; smṛtaḥ — recorded; na — not; bhartuḥ — of the master; na — nor; ātmanaḥ — of his own self; ca — and; arthe — for the sake of; yaḥ — one who; ahan — killed; suptān — sleeping; śiśūn — children; vṛthā — without purpose.

tatra — poté; āha — řekl; amarṣitaḥ — rozhněvaně; bhīmaḥ — Bhīma; tasya — jeho; śreyān — konečné dobro; vadhaḥ — zabití; smṛtaḥ — psané; na — ne; bhartuḥ — mistrovi; na — ani; ātmanaḥ — sobě samému; ca — a; arthe — kvůli; yaḥ — ten, kdo; ahan — zabil; suptān — spící; śiśūn — děti; vṛthā — bezdůvodně.

Translation

Překlad

Bhīma, however, angrily disagreed with them and recommended killing this culprit, who had murdered sleeping children for no purpose and for neither his nor his master’s interest.

Bhīma s nimi však nesouhlasil a doporučoval zločince zabít — vždyť ve hněvu zavraždil spící děti, aniž k tomu měl důvod a aniž tím prospěl sobě či svému pánu.