Skip to main content

Text 50

Text 50

Devanagari

Devanagari

नकुल: सहदेवश्च युयुधानो धनञ्जय: ।
भगवान् देवकीपुत्रो ये चान्ये याश्च योषित: ॥ ५० ॥

Text

Texto

nakulaḥ sahadevaś ca
yuyudhāno dhanañjayaḥ
bhagavān devakī-putro
ye cānye yāś ca yoṣitaḥ
nakulaḥ sahadevaś ca
yuyudhāno dhanañjayaḥ
bhagavān devakī-putro
ye cānye yāś ca yoṣitaḥ

Synonyms

Palabra por palabra

nakulaḥ — Nakula; sahadevaḥ — Sahadeva; ca — and; yuyudhānaḥ — Sātyaki; dhanañjayaḥ — Arjuna; bhagavān — the Personality of Godhead; devakī-putraḥ — the son of Devakī, Lord Śrī Kṛṣṇa; ye — those; ca — and; anye — others; yāḥ — those; ca — and; yoṣitaḥ — ladies.

nakulaḥ — Nakula; sahadevaḥ — Sahadeva; ca — y; yuyudhānaḥ — Sātyaki; dhanañjayaḥ — Arjuna; bhagavān — la Personalidad de Dios; devakī-putraḥ — el hijo de Devakī, el Señor Śrī Kṛṣṇa; ye — esos; ca — y; anye — otros; yāḥ — esos; ca — y; yoṣitaḥ — damas.

Translation

Traducción

Nakula and Sahadeva [the younger brothers of the King] and also Sātyaki, Arjuna, the Personality of Godhead Lord Sri Kṛṣṇa, son of Devakī, and the ladies and others all unanimously agreed with the King.

Nakula y Sahadeva [los hermanos menores del rey] y también Sātyaki, Arjuna, la Personalidad de Dios —el Señor Śrī Kṛṣṇa, el hijo de Devakī—, y las damas y los demás, estuvieron todos unánimemente de acuerdo con el rey.