Skip to main content

Text 36

Text 36

Devanagari

Devanagari

तयोरेवं कथयतो: पृथिवीधर्मयोस्तदा ।
परीक्षिन्नाम राजर्षि: प्राप्त: प्राचीं सरस्वतीम् ॥ ३६ ॥

Text

Texto

tayor evaṁ kathayatoḥ
pṛthivī-dharmayos tadā
parīkṣin nāma rājarṣiḥ
prāptaḥ prācīṁ sarasvatīm
tayor evaṁ kathayatoḥ
pṛthivī-dharmayos tadā
parīkṣin nāma rājarṣiḥ
prāptaḥ prācīṁ sarasvatīm

Synonyms

Palabra por palabra

tayoḥ — between them; evam — thus; kathayatoḥ — engaged in conversation; pṛthivī — earth; dharmayoḥ — and the personality of religion; tadā — at that time; parīkṣit — King Parīkṣit; nāma — of the name; rāja-ṛṣiḥ — a saint amongst kings; prāptaḥ — arrived; prācīm — flowing towards the east; sarasvatīm — River Sarasvatī.

tayoḥ — entre ellos; evam — así pues; kathayatoḥ — dedicados a conversar; pṛthivī — la Tierra; dharmayoḥ — y la personalidad de la religión; tadā — en ese momento; parīkṣit — el rey Parīkṣit; nāma — de nombre; rāja-ṛṣiḥ — un santo entre los reyes; prāptaḥ — llegó; prācīm — fluyendo hacia el este; sarasvatīm — el río Sarasvatī.

Translation

Traducción

While the earth and the personality of religion were thus engaged in conversation, the saintly King Parīkṣit reached the shore of the Sarasvatī River, which flowed towards the east.

Mientras la Tierra y la personalidad de la religión conversaban de esa manera, el santo rey Parīkṣit llegó a la ribera del río Sarasvatī, que fluía hacia el este.​​​​​​​

Purport

Significado

Thus end the Bhaktivedanta purports of the First Canto, Sixteenth Chapter, of the Śrīmad-Bhāgavatam, entitled “How Parīkṣit Received the Age of Kali.”

Así terminan los significados de Bhaktivedanta correspondientes al capítulo decimosexto del Canto Primero del Śrīmad-Bhāgavatam, titulado: «Cómo Parīkṣit recibió la era de Kali».